________________
146
Jaina Literature and Philosophy
1821
भीआनंदविमलगुरुशिष्याः श्रीसहजकुशलविबुधवरा(:)। 'लंपाक मतमपास्या(स्यां)गजमलमिव निर्मला जाता(:)॥ ८॥ तेषां शिष्या मुख्या वाचकवरसकलचंद्रनामान(:)। चंद्रा इव बचनसुधां धवृधुर्ये विबुधवरपेयां ॥ ९ ॥ श्रीशांतिचंद्रा परवाचकेंद्रा
स्तेषां च शिष्या बहुशिष्यमुख्याः॥ बसूरुद्दामगुणैरुपेताः . प्रभावकाः भीजिनशासनस्य ॥१०॥ भीमज्जंबूद्वीपप्रज्ञप्तेत्तिसूत्रणा(जे) चतुरा(:) येषां बुद्धिं सरगुरुरपीहते विश्वगेयशुभयशसां ॥११॥ गीत्या तेषां गुरु(रूणां गुणसागराणां
प्रसादलेशं समवाप्य चक्रे॥ अध्यात्मकल्पद्रुमवृत्तिमेनां
परोपकद वाचकरत्नचंद्र(ः) ॥ १२ ॥ भीविद्यमानगच्छाधिराजवरविजयदेवमूरि(री)णां । प्राप्यानुहां 'तपा'गणगगनांगणभास्करश्रीणां ॥१३।। युगमुनिरसशशिवर्षे (१६७४)मासा(सी)शे(पे) विजयदशमिकादिवसे। शुले(ध्यात्मसुरडुमतिश्चक्रे मया ललिता ।। १४ ।। (युग्मम्) अध्यात्मशास्त्रविकृति विवृण्वता
यदर्जितं पुण्यम(न)न्यचेतसा । साधुषु कल्याणपरम्परा परा
प्रवर्ततां तेन दिने दिने(७)धिका ॥१५॥ मात्सर्यमुत्सार्य कृतज्ञलोकः
संशोधनीया परिवाचनीया ।। धमोपदेशेन च लेखनीया
वृत्तिः किलैषा च प्रवर्तनीया ॥१६॥ अनुष्टुपां सहस्र द्वे तथोपरि चतुःशती।
र(ए)कोनषष्ठयभिधिका वर्घते वर्णयामलम् ।। १७ ।। ...२४५९ अक्षर २ ग्रंथानं ।
इति अध्यात्मकल्पद्रुमवृत्ति(ः) अध्यात्मकल्पलतानाम्नी संपूर्णा छ संवत् १६७४ वर्षे अश्विनमासे शुक्लदशम्यां श्री सूरतिबंदिरे उपाध्यायभीरत्नचंद्रगणिरध्यासात्म)कल्पलता विरचिता छ