SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 145 Metaphysics etc. : Svelambara works बभूव तत्पद्रुपरंपरायां सूरिर्जगच्चंद्र इति प्रसिद्धः॥ .... लेभे 'तपागच्छ इति प्रसिद्धिं यस्माद् गणो(s) प्रथितावदात() ॥२॥ परंपरायामपि तस्य जातः 'आनंदम(पू) (वों) विमता(ला)ग्रमारः।। साधुक्रियामार्गविकाशं (सभास्थान: जगज्जना(नोदकरः प्रतीत(:)॥३॥ तस्यापि पट्टे विजयायदानः सूरिबभूव प्रबलप्रताप(:) । राशिं गुणानां किल यस्य वारा राशेः समानीकुरुते कवींद्रः ॥ ४ ॥ बभूव सूरी किल तस्य पट्टे श्रीहीरपूर्वो विजयोजि(जि)तश्रीः॥ प्राप प्रतिष्ठामसमा(मां) स मूरि नरेंद्रदेवेंद्रकृतामजनं ॥ ५॥ तस्यापि पट्टे (जनि मरिराज(जः) 'सेनोत्तरश्रीविजयो यशस्वी ॥ ; ततार जैनागमवारिराशि न(ना)त्वा(वा) स्वबुद्ध्योत्तमभाग्यभाग यः ॥ ६ ॥ विजयते किल तत्पदवया . सुलभरिपदः प्रणयी गुरौ । विजयदेवगुरुगरिमांबुधि.... 'स्तप'गणे मगने कि चंद्रमा(:) १७ ॥ ७ ॥ . 1 आनन्दविमलमूरिः । 3 हीराविजयसूरिः। " J. L. P.I - 2 विजयदानसूरिः। 4 विजयसेनमूरिः।
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy