SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 381 1 The Svetambara Works ग्रंथ सर्वाग्रमानेन प्रद्ये (त्ये) कं वर्णसंख्यया । चतुःसप्तत्युपेतानिष्टसहस्रान्यनुष्टभं ॥ शिवमस्तु पाठकवाचकलेखकादिमहात्मनां ॥ संवत् १५४३ वर्षे कार्त्तिकसदि शुक्रवारे १४ लिखतं पुस्तकं संपूर्ण 'नीतो प्रा भग्नपृष्टिकटिग्रीवा नेत्रे चात्यंतपा (पी) डिते । कृच्छ्रेण लिखिता एषा पालनीया प्रयत्नतः ॥ यादृशं पुस्तके दृष्ट्वा तादृशं लिषितं मया । यदि शुद्धमशुद्ध वा मम दोखो (घो) न दीयते ॥ २ ॥ छ ॥ कलिकुंडे मथुरायां स्तंभनके चारुवप्रशंखपुरे । नागहूदे लाटहूदे स्वर्णगिरिप्रमुखतीर्थेषु ॥ १ कलिकलुषगर्वसर्वकषने खमणिकिरणसजलदपीठः । एकातपत्रमहिमा जयति श्रीपार्श्वनाथजिनः ॥ २ कलास्थान कळावेला कलिमान कदर्थतः । कजार्थेन कथित्वेन कल्पिता न कि ते जिनः ॥ ३ आसीत् स्वामिसुधर्म्मसंततिभवो देवेंद्रवंद्य क्रमः । श्रीमान् कालिकसूरिरद्भुतगुणग्रामामिरामः पुरा । जीयादेष तत्व (व) ये जिनपतिः प्रासादतुंगाचलभ्राजित्मर्मुनिरत्न गौरवनिधिः 'खंडिल्ल' गछांबुधिः ॥ ४ तस्मिंश्चांद्रकुलेऽभवत् कुवलयोब्देयैकबंधुर्य शो ज्योत्स्नापूरितविष्टपो विधुरिव श्रीभावदेवो गुरुः ॥ यस्याख्यातसमानमेष बहुशो ह्याचक्षमाणो ( 5 ) धुना । गच्छद तुछ' गूर्जर 'भुवि प्रष्टां प्रतिष्टामिमां ॥ ५ मनसि धनविवेकः स्नेहसंसेकदीप्तो द्युतिमतनुत यस्य ज्ञानरूपप्रदीपः । असमतमतमांसि ध्वंसयन्नंजसा (s) सौ न खलु मलिनिमानं किंतु कुत्रापि चक्रे ॥ ६ श्रीमांस्ततो विजयसिंहगुरुर्मुनींद्र - मुक्तावली विमलनायकतां तान द्योतिस्तदुज्वलतरं विकरिन् धरित्र्यं । 79 चित्रं न यस्तरलतां कलयांचकार ॥ ७ 10 15 20 25 30
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy