SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 78 Jaina Literature and Philosophy 1381. Age.-- Not quite modern. Author.- Bhavadeva Suri, pupil of Jinadeva Suri, descendant of Kalaka Suri of Khandilla gaccha. Subject.- Life of Lord Parsva, the 23rd Tirthankara of the present age. For details see “Begins ” (p. 78 ) and HSLJ (Vol. II, pt. I, p. 34 ). _Begins.-- fol. 1 ॥ ६॥ ॐ नमो वीतरागाय ॥ नाभेयाय नमस्तस्मै यस्य क्रमनखांशवः । मौलौ दधति नम्राणां मंगल्यामक्षतश्रियं । १ स्तुमः श्रीशांतिनाथाय क्रमछायादुमद्वये । यस्मिन्नश्रांतविश्रांतर्द्वद्वतापो न विद्यते । २ etc. - fol. 22 इति श्रीकालिकाचार्यसंतानीये श्रीभावदेवाचार्यविरचिते श्रीपार्श्व नाथचरिते महाकाव्येऽष्टसर्गे भघांके श्रीपार्श्वनाथप्रथमद्वितीयभव. वर्णनः नाम प्रथमः सर्गः ॥ छ । 15 - 48 fol.' इति श्री. श्रीपार्श्वनाथचतुर्थपंचमभववर्णनो नाम द्वितीयः सर्गः ॥ - fol. 75° इति श्री. श्रीपार्श्वनाथषष्ठसप्तमभववर्णनो नाम तृतीयः सर्गः समाप्तः ।। - fol. 79° इति श्री. श्रीपार्श्वनाथाष्टमनवमभववर्णनो नाम चतुर्थः सर्गः ॥ - fol 85° इति श्री० भगवजन्मकौमारिविजययात्रावर्णनो नाम पंचमः सर्गः ।। - fol. 119° इति श्री. भग(व)द्विवाहदीक्षाकेवलज्ञानसमवसरणदेशनावर्णनो नाम षष्ठः सर्गः ॥ - fol. 140° इति० भगवद्गणधरदेशनाशासनदेवतावर्णनो नाम सप्तमः सर्गः ।। Ends.-fol. 151 अवेशयन(न्) स्वामिदंष्ट्रा आनच्च॑श्च निरंतरं । तासां प्रभावात् तेषां च सदा विजयमंगले ॥ ९३ विश्वातिशायिमहिमा व(ध)रु(र)णोरुगेद्रं पद्मावतीसततसेवितपादपीठः । अंतर्बहिश्च दुरितछि(छि)दनंतशर्मा दैवक्रियादुदयिनां शुभभावलक्ष्मी ॥ ९४ ॥ इति श्री. भग(व)द्विहारनिर्वाणवर्णनो नाम अष्टमः सर्गः ॥छ॥ ग्रंथानं ८०७४ 1-6. Portions are abridged by a copyist engaged by B. O. R. I. 7. The portion has been abridged by a copyist...
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy