SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 364.] The Svetāmbara Works 55 आशीर्वादो(s)य संघस्य लिख्यते ॥ कार्याणामनिशं यतः शिवकरी सिद्धिः समासाद्यते यस्मात् सर्वमनोरथद्रुमततिर्विश्वस्य पंफुल्यते । भन्यज्ज(थ)च्च मनोरथातिगमहो सर्व समासाद्यते युष्माकं भवता छुभाशयवां पद्मप्रभः स श्रिये ॥१ एला यत्र दया क्षमा च लवती सत्यं लवंग पर ___ कारुण्यं क्रमुकीफलानि विदितश्शूर्णश्च सत्त्वोदयः । करं मुनिदानमुत्तमगुणं शीलं च पत्रोच्चया गृन्हीध्वं गुणकृज्जनैनिंगदितं तांबुलमेतज्जनाः ! ॥२॥ संवत् १६५०वर्षे ज्येष्टशुद्धि ११ सोमे लषितं ॥ 'स्थंभतीर्थे 10 साहालालजीलखितं ॥ छ । Reference.- For additional Mss. see Jinaratnakosa ( Vol. I, p. 234). पद्माकरकथा Padmākarakathā [शयनदानकथा ] [ Sayanadānakathā ] 823 (b). 15 No. 364 1892-95. Extent.- fol. 4. to fol. 40. Description.- Complete. For other details sce कुरुचन्द्रमान्त्रिकथा No. 154. Author.- Unknown. Subject.— A narrative of Padmakara. It mentions the prowess of : giving a bed to a Jaina monk. Begins.- fol. 4* अथ शयनदाने कथा । श्री ॥ 'पुष्पपुरे' नगरे शेस्वरो राजा तत्र तिलकप्रेष्ठि तस्य भार्यारिति सुंदरी etc. 25 Ends. - fol. 4° सुकतेन पिता स्वर्गस्थः पुत्रस्नेहात् शय्यादिकं पूरयाति इति श्रुते तस्य जातं जातिस्मरणा(ण) श्रावकत्वं प्रतिपुन्नं स प्राकृतभवा(वा)तौक्ष्य भवस्यति ॥ इति अवस्यति र अथासनादाने कथा संपूरणं ॥
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy