________________
54
Jaina Literature and Philosophy
[363.
.5
10
Prastāva I foll. to 346
, II , 34 , 780 , III , 78°, 132*
" IV , 132 ,166°. Age.- Samvat 1650. Author.-Deva sāri, pupil of Dharmaghosa Suri of Jalihara gaccha. Subject.-A narrative of Lord Padmaprabha, the six Tirthankara of
the present cycle of time. This is mostly in Prākrit. Begins.- fol. 1° ५ ६०॥ श्रीपद्मप्रभस्वामिने नमः ॥ अहं ॥
मंगलमाइजिणेसरभुयदंडलुलंतकुंतला दितु । जय मोहहरिय सामल मिलंत चमरिच्चा विलसंता ॥ १ निच्चं निच्चलचित्ता जे पत्ता सह निवास पउमेण ।
लछणछलेण पउमा पउमंक नमह तं देवं ॥२ etc. Ends.- fol. 1660
कर्तुं न प्रकटां स्फुरनवत(न)वप्रौढार्थदृष्टिं मया
तो तत्त्वानि निवेष्टुमत्र भगवन्सिद्धांत सिद्धानि वा । नैव ख्यापयितुं व्यधायि चरितं रीतिं विदर्भोगवां
__ भाक्तिं किंतु पुनः पुनर्न गदितुं श्रीपनलक्ष्मप्रभोः ॥ ६४ उन्मीलंति निरंतरमत्था सद्दा य जं न वा मज्झे । ते देविंदगुरूणां पसायमहिमाइ महमहियं ॥ ६६ तर्कानधीत्य देवेंद्रगुरोः सिद्धांतमादितः श्रीहरिभद्रसूरि तं निर्ममे मया ॥ ६७ अंचइ सासयतित्थे नहलछी जाव रिक्खकुसुमे । हिंससिरविवरताडंका नंदउ चरियं इमं ताव ॥ ६८ 'जालिहर'गच्छत(न)हयलमयकसिरिदेवसूरिरहयमि सिरिपउमप्पहचरिए संमत्तो तुरियपत्थावो ॥ ६९ ।। इति श्रीमत्पद्मप्रभचरित्रं समाप्तं ॥ छ । गाथासंख्या ॥ ७२३३ ॥ छ । कृतिरियं श्री जालिहर'गच्छमंडनश्रीधर्मघोषसूरिशिष्यश्रीदेवसूरीणामिति भद्रं ॥ छ।