SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 405.] The Svetambara Works तथा । 'कट्टारघा (वी) र 'दुस्साधं (ध) वंशमुकुटो नृपौधगीतगुणः । 'वबूलीपुर कारितजिनपति सदनोच्छल त्कीर्त्तिः । ४ बष्प (प) कसा धोस्तनयो ग ( ? गु) णदेवो ( s) जनि 'सपादलक्ष' भुवि । त (द्) भूर्नूनकनामा तत्पुत्रः साढको दृढधीः । ५ तत्सूनुः सामंतः स ( त्) कुलतिलको भवज्जगत्सिंहः । दुर्भिक्षदुःषदलनः श्रीमहमदसाहिगौरवितः । ६ तज्जो जयति सिरिभवः । षड्दर्शनपोषणो महणसिंहः । ' ढिल्यां' स्वदत्तवसतौ ग्रंथमिमं कारयामास । ७ शरगगनमनुमिताब्दे १४०५ ज्येष्टामूला (ली ) यधवलसप्तम्यां । निः प ( प ) न्नमिदं शास्त्रं श्रोतृध्येत्रा (त्रोः) सुषं (खं) तन्यात् ॥ ८ श्रीभवतु । सपादलक्षीयबा (चा) हमानवंशो लिष्यते । 15 [J. L. P.] 113 5 IO सं ६०८ राजा वासुदेव । १ सामंतराज २ नरदेवः ३ अजयराजः 6 ' अजयमेरु' दुर्गकारापकः । ४ विग्रहराजः ५ विजयराजः ६ चंद्रराजः ७ गोविंदराजः [८] सुरत्राणस्य वेगव[ व ]रिसरनाम्नो जेता ८ दुर्लभराज: 15 ९ वत्सराजः १० सिंहराजः सुरत्राणस्य हेजिवदीननाम्नो जेठाणाकज (जे) ता ११ दुर्योजनो निसरदीनसुरत्राणजेता १२ विजज (य) राजः १३ वष्प ( प्प ) इराजः शाकांभय देवताप्रा (प्र) सादाद्वेमादिषानिसंपन्नः । १४ दुर्लभराजः १५ गंडू महमदसूरत्राणजै ( जे ता १६ बालपदेवः १७ विजयराजः १८ [वा] चामुंडराजः सुरत्राणभंक्ता १९ दूसलदेवः । तेन गूर्जरान्राधिपतिबंद्धा (SS) - 20 नीतः । 'अजयमेरु' मध्ये तक्रविक्रयं कारापितः वीस (ल) वे (दे) वः २१ स च स्त्रीलंपट ः महासत्यां ब्राह्मण्यां विलग्नो बलात् । तच्छापा ( द् ) दुष्टव्रणसंक्रमे मृतः । वृ ( बृ) इन् (त् ) पृथ्वीराजः २२ वगुलीसाहसुरत्राणभुजमद्दी ( ) । आल्हणदेवः २२. सहावदीन सुरत्राणजितः । अनलदेवः २४० जगद्देवः । २५ ॥ वीसलदेवः २६तुरष्कजित् । अमरगांगेयः । २७ पांडवदेवः 25 २८ सोमेश्वरदेवः । २९ पृथ्वीराजः ३० सं० १२३६ राज्यं वीरः १२४८ मृतः । हरिराजदेवः ३१ राजदेवः ३२ बालणदेवः ३३ 'बावरीयाल 'बिरदं तस्य । वीरनारायणः ३४ तुरष्कसमसदीनयुद्धे मृतः । बाहडदेवो 'मालव'जेता ३५ जैत्रसिंहदेवः ३६ श्रीहम्मीरदेवः ३७ सं० १३४२ राज्यं १३५८ युद्ध (द्वे) मृतः । हस्ती ४ हस्तिनी ४ अश्वसहस्र ३० दुर्ग १० एवं प्रभुः 30 सत्ववान् ॥ छ ॥ शुभं भवतु ॥ श्रीसंघायः ॥ संवत् १५२७ वर्षे कार्त्तिकमासे शुकपक्षे पंचम्यां तिथौ सोमे लिषितं ॥ ६ ॥ श्री ॥ ॥ ६ ॥ शुभं भवतु ॥ 11 eft: 11
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy