________________
405.]
The Svetambara Works
तथा ।
'कट्टारघा (वी) र 'दुस्साधं (ध) वंशमुकुटो नृपौधगीतगुणः । 'वबूलीपुर कारितजिनपति सदनोच्छल त्कीर्त्तिः । ४
बष्प (प) कसा धोस्तनयो ग ( ? गु) णदेवो ( s) जनि 'सपादलक्ष' भुवि । त (द्) भूर्नूनकनामा तत्पुत्रः साढको दृढधीः । ५ तत्सूनुः सामंतः स ( त्) कुलतिलको भवज्जगत्सिंहः । दुर्भिक्षदुःषदलनः श्रीमहमदसाहिगौरवितः । ६
तज्जो जयति सिरिभवः । षड्दर्शनपोषणो महणसिंहः । ' ढिल्यां' स्वदत्तवसतौ ग्रंथमिमं कारयामास । ७
शरगगनमनुमिताब्दे १४०५ ज्येष्टामूला (ली ) यधवलसप्तम्यां । निः प ( प ) न्नमिदं शास्त्रं श्रोतृध्येत्रा (त्रोः) सुषं (खं) तन्यात् ॥ ८ श्रीभवतु । सपादलक्षीयबा (चा) हमानवंशो लिष्यते ।
15 [J. L. P.]
113
5
IO
सं ६०८ राजा वासुदेव । १ सामंतराज २ नरदेवः ३ अजयराजः
6
' अजयमेरु' दुर्गकारापकः । ४ विग्रहराजः ५ विजयराजः ६ चंद्रराजः ७ गोविंदराजः [८] सुरत्राणस्य वेगव[ व ]रिसरनाम्नो जेता ८ दुर्लभराज: 15 ९ वत्सराजः १० सिंहराजः सुरत्राणस्य हेजिवदीननाम्नो जेठाणाकज (जे) ता ११ दुर्योजनो निसरदीनसुरत्राणजेता १२ विजज (य) राजः १३ वष्प ( प्प ) इराजः शाकांभय देवताप्रा (प्र) सादाद्वेमादिषानिसंपन्नः । १४ दुर्लभराजः १५ गंडू महमदसूरत्राणजै ( जे ता १६ बालपदेवः १७ विजयराजः १८ [वा] चामुंडराजः सुरत्राणभंक्ता १९ दूसलदेवः । तेन गूर्जरान्राधिपतिबंद्धा (SS) - 20 नीतः । 'अजयमेरु' मध्ये तक्रविक्रयं कारापितः वीस (ल) वे (दे) वः २१ स च स्त्रीलंपट ः महासत्यां ब्राह्मण्यां विलग्नो बलात् । तच्छापा ( द् ) दुष्टव्रणसंक्रमे मृतः । वृ ( बृ) इन् (त् ) पृथ्वीराजः २२ वगुलीसाहसुरत्राणभुजमद्दी ( ) । आल्हणदेवः २२. सहावदीन सुरत्राणजितः । अनलदेवः २४० जगद्देवः । २५ ॥ वीसलदेवः २६तुरष्कजित् । अमरगांगेयः । २७ पांडवदेवः 25 २८ सोमेश्वरदेवः । २९ पृथ्वीराजः ३० सं० १२३६ राज्यं वीरः १२४८ मृतः । हरिराजदेवः ३१ राजदेवः ३२ बालणदेवः ३३ 'बावरीयाल 'बिरदं तस्य । वीरनारायणः ३४ तुरष्कसमसदीनयुद्धे मृतः । बाहडदेवो 'मालव'जेता ३५ जैत्रसिंहदेवः ३६ श्रीहम्मीरदेवः ३७ सं० १३४२ राज्यं १३५८ युद्ध (द्वे) मृतः । हस्ती ४ हस्तिनी ४ अश्वसहस्र ३० दुर्ग १० एवं प्रभुः 30 सत्ववान् ॥ छ ॥ शुभं भवतु ॥ श्रीसंघायः ॥ संवत् १५२७ वर्षे कार्त्तिकमासे शुकपक्षे पंचम्यां तिथौ सोमे लिषितं ॥ ६ ॥ श्री ॥ ॥ ६ ॥ शुभं भवतु ॥ 11 eft: 11