SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 112 Jaina Literature and Philosophy [405. 21 22 to 7 मल्लवादिन् 16 वंकचूल 8 हरिभद्रसूरि 17 विक्रमादित्य 9 बप्पभट्टिसूरि 18 नागार्जुन 10 हेमचन्द्रसूरि 19 वत्सराज & उदयन 11 श्रीहर्ष, विद्याधर & जयचन्द्र | 20 लक्षणसेन 12 हरिहर मदनवर्मन् 13 अमरचन्द्रसूरि रत्न 14 मदनकीर्ति 23 आभड 15 सातवाहन 24 वस्तुपाल Begins.- fol. 1* ५० ५ ॥ राज्याभिषेके कनकासनस्थः सर्वांगदिन्याभरणामिरामः। श्रिये(s)स्तु वो 'मेरु'सिरोवतंसः कल्पद्रुकल्पः प्रथमो जितेद्रः॥१ विवेकमुच्चैस्तरमारुरोह यस्ततो इशंगं चरण ततस्तपः । ततः परं ज्ञानमयोत्तमं पदं शिवं स नेमिर्दिशतूत्तरोत्तरं ॥ २ etc. Ends.- fol. 56 श्रीवस्तुपालख दक्षिणस्यां दिशि ‘श्रीपर्वतं' यावत् पश्चिमायां प्रभासं' यावत् । १ उत्तरस्यां 'केदार पर्वत' यावत् पूर्वस्यां वाराणसी' यावत् । तयोः कीर्तनानि सर्वाग्रेण त्रीणि कोटिशतानि चतुर्लक्षाणि अष्टादश सहस्राणि अष्ट शतानि द्रव्यग्ययः । त्रिषष्टिवारान् संग्रामे जैत्रपदं गृहीतं अष्टादृश वर्षाणि तयोापतिः । श्रीवस्तुपाल-तेजःपालयोः प्रबन्धः ॥ छ । श्री'प्रश्नवाहन' कुले 'कोटिक'नामनि गणे जगद्विदिते । श्री'मध्यमशाखायां 'हर्षपुरीया'मिधगच्छे ॥ १ 'मलधारि बिर(रु )व(द )विदितश्रीअभयोपपदसूरिसंताने । श्रीतिलकसूरिशिष्यः सूरिश्रीराजशेषरो जयति ॥२ तेनायं मृदुगथैर्मुग्धो मुग्धो मुग्धावबोधकामेन । रचितः प्रबन्धः कोशो जयता(त् ) जिनपतिमतं यावत् ॥३॥
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy