SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 402.1 Ends. fol.92b The Svetambara Works समजनिष्ट विशिष्यकृतादरः सुकृतकर्मणि निर्मलदर्शनः । पदयुगं प्रणिपत्य महामतिर्निजकथामजगाम महर्द्धिमान् ॥ ७८ ॥ श्रीशांतिचंद्रवरवाचकदुन्धसिंधुलब्धप्रतिष्ठत्ररवाचकरत्नचंद्रः । श्रीविष्णुपुत्रचरितं ललितं चकार सर्गोऽत्र सप्तदशमान इहापरुद्धिं ॥ ७९ ॥ अथ प्रशस्तिः श्रीवीरशिष्यो गणभृत् सुधर्मा श्रीद्वादशांगीसमलब्धमर्मा । इति फतेपुरस्थैः पातसाहि श्रीअकब्बरैः श्रीगुरुदर्शनार्थसमाहूतभट्टारकश्री५ श्रीहीरविजयसीरैः सह विहारिणां स्वयंकृतकृपारसकोशग्रंथ श्रावणरंजितपातसाहिश्रीअकब्बराणां श्रीहीरविजयसूरिनाम्ना कारित 'जिजीया - to करनिवारणस्फुरन्मानानां तथाकारितषाण्मासिकजीवाभयदानप्रधानस्फुरन्मानानां श्रीजंबूद्वीपप्रज्ञप्तिप्रमेयरत्नमंजूषा नामबृहद्वृत्तिकृतां तातसाहिश्रीअकब्बरदापितोपाध्यायपदानां महोपाध्याय श्री ५ श्री शांतिचंद्रगणीनां सकलशिष्यमुख्योपाध्यायश्रीरत्नचंद्रविरचिते श्रीभक्तामरस्तव श्रीकल्याणमंदिर-श्रीदेव-प्रभोश्रीमत्धर्मस्तव-श्रीऋषभवीरस्तव - श्रीकृपारसकोश- 15 श्रीअध्यात्मकल्पद्रुम-श्रीनिषेध-श्रीरघुवंशमहाकाव्य वृत्तिनव भगिनीनां लघुभ्रातरि श्रीप्रद्युम्नचरिते महाकाव्ये बलदेवदीक्षातपःसाधनपंचमस्वर्गगमनप्रद्युम्नशांबादिकेवलज्ञानमुक्तिगमनवर्णनो नाम सप्तदशः सर्गः ॥ तत्समाप्तौ च संपूर्ण प्रद्युम्नचरितं । श्रीमत् 'तपा' गच्छमहाद्रुमूल मासीद् भवांभोनिधियानपात्रं ॥ १ ॥ आसीद् गुरुस्तस्य परंपरायां साधुक्रियामार्गविकाशभास्वान् । 'आनंद' पूवों 'विमला 'ग्रसूरि र्बुद्ध्या समानीकृतदेवसूरिः ॥ २ ॥ 107 तत्पट्टगगनरत्नं सूरिश्रीविजयजदानसूरिवरः । 'आसीद् भाग्यनिधानं गुणगणनिलयः क्रियापात्रं ॥ ३ ॥ S 20 25 30
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy