SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ [ THIS. 486 Jaina Literature and Philosophy श्री लाट'देशतिलकश्री वटपद्रक'विशालपुरगतयोः । श्री भिल्लवाल'-'धर्कट'यातिव्योमेंदुनिर्मलयोः ॥१ श्रेष्टिवरवर्द्धमान-श्रमित्योस्तीर्थनाथमुनिनमने । रतयोर्वसंतनाना जन्मोत्पत्तिं समाश्रुत्य ॥२ प्रव्रज्याग्रहणं पुनराश्रृत्य विशुद्धसाधुगुणवान्मां । वसतिविहारिश्री चंद्र गच्छगगनेंदुकल्पानां ॥३ सत्यापि तन्नाम्ना श्रीसमुद्रघोषाभिधानसूरीणां । वीर इति प्राप्तापरनाम्ना(5)त्यंत विमुग्धधिया ॥ ४ दीक्षायाः परिपालनशाश्वत्यतुसकलवसतितिलकानां । श्री सरवालक'गच्छस्थवाचनाचार्यवर्याणां ॥ ५ अधिश्वरगणिनाम्नां सृतेन संप्राप्तवीरगाणनाम्ना । एकादशशतोपरि षष्टिकसंवत्सरोदधि(के) ।। ६ 'पदृ'ग्रामे 'कर्कशोणके पार्श्ववर्तिनि प्रवरे । वोकाउसारतो(s)कारि पिंडनियुक्तिवृत्तिरियं ।। ७ तेषामेवां चेश्वरगणिनां श्रीमन्महेंद्रसूरिवराः । सकलागमपारगता धर्मकथाकथननिरताश्च ॥ ८ अपरे(s)पि पाश्व(श्च)देवाभिधानगणिनः प्रधानमंत्रज्ञाः। उचितत्या अभ्यर्थितसूराः संग्रहपराश्च दृढं ।। ९ अन्ये()पि देवचंद्राभिधाख्या गणिनः क्रियापराः सरलाः । क्षांत्यादिधर्मनिचयाः परहितरता या विनीताश्च ॥ १० एते त्रयो()पि शिष्याः सकलजनानंददायिनोऽत्यर्थे । देवानामपि बंज्जानं हंतु चिरंतना वलये ॥ ११ येषां भक्तप्रदानमुख्योपष्टंभप्रसादेन । नितरां निराकुलेनाकारि मयैषा स्फुटा वृत्तिः ॥ १२ श्रीनेमिचंद्रमूरि-श्रीजिनदत्ताभिधानसूर्यायैः । श्रीमत्यणहिल्लपाटक'पुरे व्यशोधीयमुपयुक्तैः ॥ १३ पश्यति तथापि यदि को(७)पि दूषणं किंचिदल्पमितरद्वा । तन्मयि कृतानुकंप स शुद्धधी(:) शोधयेद्विबुधः ॥ १४ कस्य न छमस स्यानाभोग स्यादतीव विदुषो(ड)पि । नितरां विमुग्धबुद्धः किं पुनरस्मादशजनस्य ॥ १५
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy