SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ 15.] IV.4 Malasatras 485 लोकाग्रभागभवना भवती(भी)तिमुक्ता ज्ञानावलोकितसमस्तपदार्थसार्थाः । श्वा(स्वाभाविकस्थिरविशिष्टसुखैः समृद्धाः सिद्धा विलीनघनकस्ममला जयंते ॥२॥ आचारपंचकसमाचरणप्रवीणां(णाः) सर्वज्ञशासनभरे(रै)कधुरंधरा ये। ते स्त्व)रयो दमितदुर्दमवादिवंदा विश्वोपकारकरणप्रवणा जयंति ॥ ३॥ सूत्रयतं नतिपदुस्फुटयुक्तियुक्तं युक्तिप्रमाणनयभंगगमैर्गभीरं । ये पाठयंति वरसूरिपदस्य .योग्या स्ते वाचकाश्चतुरचारुगिरो जयंति ॥ ४ ॥ सिद्धयंगनासमसमागमपट्टवांच्छाः संसारसागरसमुत्तरणैकचित्ताः। शानादिभूषणविभूषितदेहभागा रागादिघातरतयो यतयो जयंति ॥ ५॥ इति विहितपंचपरमेष्टिसंस्तवो गुरु(रू)पदेशेन । वक्ष्ये शिष्यहिताख्यां वृत्तिमिमां पिंडनियुक्तेः॥ ६॥ पंचाशकादिशास्त्रव्यूहप्रविधायका विवृत्तिमस्याः । आरेभिरे विधातुं पूर्व हरिभद्रसूरिवराः ॥ etc. Ends.- ( text ) fol. 2250 एसो आहारविहि etc. , - (com.) fol. 226. इति वीरगणिविरचितायां शिष्यहितायां पिंड नियुक्तिवृत्तौ कारणाख्यमष्टमं द्वारं समाप्तमिति ॥ छ । छ । तत्समाप्तौ च समाप्ता पिंडनियुक्तिवृत्तिरिति ॥ छ । छ । भो भव्या इह हि जन्मजरामरणनीरनिकरपूरिते बहुप्रकारपरिभवपातालोल्बणे मोहमहावर्त्तसंवर्त्तनदुरुत्तरे कषायवडवानलज्वालाकरालो(ले) रागशोकदारिद्र्यप्रभृति etc. कथमपि महापुण्यप्राग्भारेण दृष्ट्रा मा विलंबध्वं किं तर्हि यथोक्तप्रव्रज्यापालनारोहणेन रिगिततमारुह्य निवृत्तिपुरं गच्छत येन तत्रानंतज्ञानदर्शनसुखवीर्यसंयुक्ता निराकुलाः सदैव तिष्टथेति ॥छ । छ ।
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy