SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ i112.] 111. 4. Malasatras वोढुं नियुक्तोऽखिलकार्यभारधूरं धौरेय इव स्वपित्रा । दस्योऽपि यस्तां वहति स्म धीमान् विश्रब्धचेताः परकार्यहेतोः ॥ १० ॥ जिनमानरतो नित्यं द्वितीयो धवलाभिधः सद्गुणाकरचक्षुष्यस्तृतीयो जेसलाह्वयः ॥ ११ ॥ यशोमतिर्ज्येष्ठता वरेण्या तथा पराश्रीरिति चारुपुत्री । सुशीलयुक्ताऽथ च रुक्मिणीति ततश्व || यतः ॥ तद्यथा । राजीमती तुर्यसुता बभूव ।। १२ ।। श्री ' वर्द्धमाना' ख्यपुरे वरिष्ठे संतिष्ठमानामदधाऽन्यदा ( 1 ) थ | श्रीदेवभद्राख्यमुनींद्रमूले शुभाव लक्ष्मीर्वरदानधर्मे ॥ १३ विज्ञाय प्रबलप्रभंजनचलद्दीपांकुरालीसमं लोके जीवितयौवनार्थविषया. मायशेषं सदा । धीमद्भिर्भुवपुण्यसंग्रहकृते कर्मक्षयैकार्थभिः कर्तव्यः सुनयाजितात्मविभवैः सङ्घानधर्मोद्यमः ॥ ज्ञानोपष्टंभाभयविभेदतस्त्रिविधमुक्तमिह दानं । जिनमतजलधावाद्यं गृहिणां तत्रापि बहुफलदं ॥ १ ॥ मोहांधकाशवृतचित्तदृष्टे ज्ञानप्रदीपो वृषवर्त्मदर्शी । भवार्णवाज्ज्ञानजले निमज्जन् नृणां भवेज्ज्ञानमिहायपोतः ॥ १६ ॥ ज्ञानं मुक्तिपुरीप्रतोली परिघप्रध्वंसनानेकपो ज्ञानं नाकारींवरस्यशिखरप्रारोहसोपानकं । ज्ञानं दुर्गतिदुर्गकूपपततामालंबनं देहिनां ज्ञानं संशयपादप रुविपिनोच्छेदे कुठारः पटुः ॥ १७ ॥ 479
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy