________________
i112.]
111. 4. Malasatras
वोढुं नियुक्तोऽखिलकार्यभारधूरं धौरेय इव स्वपित्रा । दस्योऽपि यस्तां वहति स्म धीमान् विश्रब्धचेताः परकार्यहेतोः ॥ १० ॥ जिनमानरतो नित्यं द्वितीयो धवलाभिधः सद्गुणाकरचक्षुष्यस्तृतीयो जेसलाह्वयः ॥ ११ ॥ यशोमतिर्ज्येष्ठता वरेण्या
तथा पराश्रीरिति चारुपुत्री । सुशीलयुक्ताऽथ च रुक्मिणीति
ततश्व ||
यतः ॥
तद्यथा ।
राजीमती तुर्यसुता बभूव ।। १२ ।।
श्री ' वर्द्धमाना' ख्यपुरे वरिष्ठे संतिष्ठमानामदधाऽन्यदा ( 1 ) थ | श्रीदेवभद्राख्यमुनींद्रमूले शुभाव लक्ष्मीर्वरदानधर्मे ॥ १३
विज्ञाय प्रबलप्रभंजनचलद्दीपांकुरालीसमं
लोके जीवितयौवनार्थविषया. मायशेषं सदा । धीमद्भिर्भुवपुण्यसंग्रहकृते कर्मक्षयैकार्थभिः
कर्तव्यः सुनयाजितात्मविभवैः सङ्घानधर्मोद्यमः ॥ ज्ञानोपष्टंभाभयविभेदतस्त्रिविधमुक्तमिह दानं । जिनमतजलधावाद्यं गृहिणां तत्रापि बहुफलदं ॥ १ ॥
मोहांधकाशवृतचित्तदृष्टे
ज्ञानप्रदीपो वृषवर्त्मदर्शी । भवार्णवाज्ज्ञानजले निमज्जन्
नृणां भवेज्ज्ञानमिहायपोतः ॥ १६ ॥ ज्ञानं मुक्तिपुरीप्रतोली परिघप्रध्वंसनानेकपो
ज्ञानं नाकारींवरस्यशिखरप्रारोहसोपानकं । ज्ञानं दुर्गतिदुर्गकूपपततामालंबनं देहिनां
ज्ञानं संशयपादप रुविपिनोच्छेदे कुठारः पटुः ॥ १७ ॥
479