SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ 106.] III. 4 Malasatras 469 कृतं न तु यथोद्देशं निर्देश इति । न्यायाहे(दे)बमस्तु तिविहेणं न करेमि न कारवमि करेंत etc. कर्मण इति भावार्थः। तथाहि देदे)शि(सि)तमित्यादि। एवं व्यत्यासं कुर्वता सूत्रकारेण दर्शितं यदुत स योगः। करणवशानियतमप्रधान इति । किं कारणमित्याह । तदभावे करण(भा)वे भावाद्योगस्य तदभावे चाप्यभावात्करणं कर्तुरनर्थान्तरमिति । कृत्वा तथा तस्सेत्यादि । तस्य योगस्य तदाधारत्वात् करणाधारत्वादसौ प्रधान इति तानि कारणमस्येति । तत्कारणस्तस्मान्च करणपरिणतेश्च योगस्य प्राधान्यं तथा परिणंतुरनर्थान्तरभावाकरणानां करणमेवासौ योगः आह ययेवमुद्देशो(s)प्येवं कस्मान्न कृत उच्यते । योगस्य प्रत्याख्ययत्वेन प्राधान्यख्यापनार्थ यत एव च एवं तस्य तदाधारता(s)तो सर्वा गाथां पठित्वा एतो च्चिय इत्यादि । अत एतस्यापि तन्मयता करणात्मकता गम्यते । कुत इत्याह । करणयोगपरिणतिरूपत्वात्सा(5)वगम्यते । ह(न)ता(यां)तरात्कदाचित्कथंचित्समये यतो(5)भिहितं । आया इत्यादि। इहात्मैव परमार्थतो()हिंसा न बाह्या शुभमनोयोगपरिणामादनन्यत्वाद्विपर्यये विपर्ययतस्तथा च जो इत्यादि एवं कर्ता कर्म करणमिति को(s)यममीषां विभाग उच्यते । भणितमसकृदेतत्तथाहि ॥ तस्यैव पर्याया' ... ... Ends.- ( com.) fol. 332° भाष्यं सामायिकस्य श्रुत्वा सामायिकस्यमा वृत्तिं श्रुत्वा किंविशिष्टामिमामित्याह सर्वानुयोगमूलं सर्वानुयोगस्य कारणं किमत आह भवति संपद्यते कः योग्यो भव्यः कुत इत्याह परकम्मितमतीति एतत्परिकमितमतित्वादेतत्प्रबोधितबुद्धित्वात् । कस्य योग्यो भवतीत्यत आह । शेषानुयोगस्य दशवकालिकाचाराद्यनुयोगस्यति। समाप्तमिदं विशेषावश्यकम् ॥ छ ।। कृतिजिनभद्रगणिक्षमाश्रमणपूज्यपादानां ॥ छ । भाष्यं सामायिकस्य स्फुटविकटपदार्थोपगूढं यदेत__ च्छ्रीमत्पूज्यैरकारि क्षतकलुषधियां भूरिसंस्कारकारि । तस्य व्याख्यानमात्रं किमपि विदधता यन्मया पुण्यमाप्त प्रेत्याहं वाग्लमेयं परमपरिमितां प्रीतिमत्रैव तेन ।। ।। लिखितं पुस्तकं चेदं नेमिकुमारसंज्ञिना । 'प्राग्वाट'कुलजातेन शुद्धाक्षरविलेखिना ॥ वि. सं. ११३८ पौष वदि ७ ॥ कोट्याचार्यकृता टीका समातेति ।। ग्रंथाग्रमस्यां त्रयोदश सहस्राणि सप्तशताधिकानि ॥ १३७०० । पुस्तकं चेदं विस्र(श्रु)तश्रीजिनेश्वरसूरिशिष्यस्य जिनवल्लभगणेरिति । Reference.--Both the text and the commentary published. See p. 465. 1. See pp. 964 and 965 of the printed edition.
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy