SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 438. Jaina Literature and Philosophy [108: Age:- Prety old. Author of the commentary, Malayagiri Sûri. For his other works _see Nos. I94, 201, 220, 235, 254 and 619. Subject.— Avaśyakasutraniryukti together with its explanation in Sanskrit. Begins.- (नियुक्ति) fol. 14 . आभिाणबोहियनाणं etc. , - (com.) fol. Ib पांतु नः पार्श्वनाथस्य पादपद्मनखांशवः अशेषविघ्नसंघाततमोभेदकहेतवः १ जयति जगदेकदीपः प्रकटितनिःशेषभावसद्भावः । कुमतपतंगविनाशी श्रीवीरजिनेश्वरो भगवान् (२) नत्वा गुरुपदकमलं प्रभावतस्तस्य मंदशक्तिरपि आवश्यकनियुक्तिं विवृणोमि यथागमं स्पष्टं (३) यद्यपि च वित्तयोऽस्याः संति विचित्रास्तथापि विषमास्ता संप्रति च जनो जडधीयानिति विवृतिसंरंभः (४) etc. (com. ) fol. 2706 of the first part ___ कानि पुनर्विशतिकारणानि यैस्तीर्थकरनामगोत्रं कर्म तेनोपबद्धमित्यत आह अरहंता गाहा सणगाह अपुवगाहा नियमागाहा एता ऋषभ. देवाधिकारव्याख्यातत्वान्न विनियंते माहणगाहा अस्या व्याख्या पुष्पोत्तरा चच्युतो 'ब्राह्मणकुंडग्रामे नगरे कोडालसगोत्रब्राह्मण सोमिलाभिधानोऽस्ति तस्य गृहे उत्पन्नः देवानंदायाः कुक्षाविति गाथार्थ छ etc. - (com.) fol. 368b of the 2nd part graft syifat: TTİFA rata - शांतिः तत्र सर्व एव तीर्थकृत एवंरूपा अतो विशेषमाह छ जातो असिवो. बसमो गभगते तेणं संतिजिणो पूर्व महदसिवमासीत् भगवति तु गर्भगते ... जातो असिवोपशमस्तेन कारणेन शांतिजिनः संप्रति कुंथुः कुः पृथिवी तस्यां स्थितवान् कुंथुः पृषोदरादित्वादिष्टरूपनिष्पत्तिः तत्र सर्वे(5)पि भगवंत एवंविधास्ततो विशेषमाह छ शूभं रयणविचित्तं कुंथु सुमिणमि तेण कुंथुजननीस्वप्ने कुं स्थं मनोहरे अत्युनते जिणो महाप्रदेशे स्तूपं रत्नविचित्रं दृष्ट्वा प्रतिबुद्धवती तेन कारणेन भगवान् नामतः कुंथुजिनः सांप्रतमरः छ । इति श्रीमलयगिरिसरिविरचितायामावश्यकटीकायां द्वितीयखंडं .. समाप्तमिति छ etc. Reference.-- Published. See No. I002, p. 374.. .
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy