________________
jyotiga
तत्रादादिप्रसूतस्य षडवर्षाणि रवेर्दशा ॥ दातरा स्वस्वमित्या भवत्यंतईशां क्रमात् ॥ ३
भ.जयक्रष्णस्य भयं ग्रंथः
533
ज्योतिषप्रन्थ
Jyotisagrantha No. 547
1899-1915 Size -84 in. by 4t in. Extent -3 leaves; 12-13 lines to a page; 30-32 letters to a line. ,
A Description -Country paper; Devanagari characters; old in appear
ance ; handwriting clear and legible but not quite uniform; borders of fol. 1 ruled in double black lines and of foll. 2 & 3 ruled in double red lines; red pigment used for marking, incomplete.
Age - Appears to be old,
Author - Not mentioned. Subject - Jyotişa.
Begins-fol. 10
॥ लग्नास्तांत्यष उष्टगो हिमरुची दृष्ट खलैः संयुतः स्याद्रिष्टं प्रकरोतिसौ च गुरुगा नो वीक्षिते संख्शा । कष्टं स्यात् शनिना कुजेन दहना शस्त्रादयं वा विधुः । सादष्टिं प्रकरोति सौम्यखवरै सौख्यप्रदः शोभन । १॥ जन्मलनाद्वर्षलग्नं अष्टम यदि जायते।।
तस्मिन्वर्षे महत्पीडा मृत्युः पापयुते क्षिते ॥२॥ etc.. fol. 3' इति भोजनविचाराध्यायः ॥ Ends - fol. 30
प्रभांगपो वर्षपतिः प्रकल्पतुर्येश्वरो जन्मविलमनाथ। . मुथाधिपः प्रभविलमपश्च निशशिपो घसपतिः पुरावत् ॥२॥
इति प्रभयर्ष