________________
346
Vedangas
इति मतं क्रममोर्विकयोदितं । क्रमयमेव हि जिष्णुजुसंमतं थद - रैः क्रतमुक्तमजीवया । वलनक्रतकर्मनतन्मतं ।३
ज्योतिषग्रन्थ
Jyotisagrantha
532 1899-1915
No.546
Size - 9f in. by 41 in.
Extent - 35 leaves ; 12 lines to a page ; 28-30 letters to a line.
Description - Country paper; Devanagari characters; very old and
musty in appearance; handwriting not quite clear in some places ; borders ruled in double black lines; red pigment used for marking verse numbers; folios slightly brittle; edges slightly worn out; the Ms. begins with the79th verse%3B in. complete.
Age - Fairly old.
Author - Not mentioned. Subject -Jyotisa.
Begins-fol. 10
श्रीगणेशाय नमः॥ निःस्वो नीचरतांश्चौरो निस्पो बंधुवजितः ॥ शत्रुप्रपीडितो रोगी एकाचै नीचगै ग्रहैः ।। ७९ सखी भोगी धनी नेता जायते मंडलाधिपः॥ नृपतिश्चक्रवर्ति स्यादेकाचैरुवगै प्रहैः ॥ ८० क्रूरैरुच्चगतैर्जाता ये भवंति नराधिपाः ॥
किंचिद्वित्तान्वितास्ते स्युः क्रोधनाः कलहप्रियाः॥ ८२ etc. Ends - fol. 350
राजयोगविधि प्राप्तं यधभावादिकं फलं । स्वस्वग्रहदशारंभे तत्तद् ब्रूयाद्देशाफलं ।' दशासाधनमत्रोक्तं पूर्वमंशायुषो हि तत् ॥ नक्षत्रजातकालमात्प्रोक्तं तत्फलमुच्यते ॥२