________________
fol. 5a इति प्रथमोध्यायः ॥ fol. 60 इति द्वितीयोध्यायः ॥
Ends - fol. 38a
ज्योतिषग्रन्थ
No. 545
Ends
एवं चंद्रादीनामपि वर्षगतिक्रातिशखशात् व्यस्थाज्ञातत्रा यानि वृत्तानि क्रान्तिवृत्तं भेदपित्वा कदंबध्रुवतो निर्गलानि खांगत्रयमितानि तानि सायं. शत्तानि ज्ञेयानि ॥ यदा राज्यंशवृत्तानिभपत्रक्रान्तिवृत्तगतराश्यशसमानि स्युस्तदा भयत्रं शुद्धम् ॥ इतिष्टत्रिंशदध्यायः ॥
#7
Size-9 in. by 44 in.
Extent - 2 leaves; 20-25 lines to a page; 40-45 letters to a line.
Description
Jyotiza
Age
Appears to be old.
Author - Not mentioned.
Subject – Jyotisa.
Begins - fol. 10
...44
-
Jyotiṣagrantha
827 (iv)
1884-87
Country paper : Devanāgarl characters; old in appearance; handwriting careless but legible; edges extremely worn out; the work contains Adhikāras 1-3.
345
श्रीगणेशाय नमः ॥
रामावमोनस्तदुध्वों । भवे जीववारादीकोहर्गणोयं ॥ ३ ॥ दिशो १० गोमया ९ विश्वतुल्यं १३ खमर्के । विधौ दवो १० काश्वित२९ पंच ५खाक्षा ५० । विधुच्चेध्वयो ४ दवो १५ र्कु १२ नवाक्ष ५९ । नवा ९ त्यष्टि १७ तत्वा ग्रहाचंद्रपाते ॥ ४ ॥ etc. fol. 10 प्रथमोधिकार संपुरणं ॥
- fol. 2a
नतविहीनहतैः खगुणैर्हताः खशरभानुभुवो ११२५० दशवर्जिताः रविहरः सविधोर्विदशाशको निजफलं निजद्दारहृतं क्रमात् १ धनमृणं परपूर्वते रवौ । शशिनि पूर्वनते स्वमृणे फले
तरथो भयतोपि फलं क्षयः स्फुटतरो ग्रहणे च ततस्तिथि: २