________________
348
Vedangas
Jyotisagrantha
ज्योतिषग्रन्थ No. 548
534 1899-1915
Size -81 in. by 38 in.
Extent -12 leaves%3; 7 lines to a page%3; 20-22 letters to a line. Description - Country paper; Devanāgari characters: band writing
bold, clear and legible; borders ruled in double black lines; yellow pigment used for corrections%3; edges slightly worn.out3B
complete. Age - Appears to be old. Author -Not mentioned. Subject - Jyotisa. Begins — fol. 1a
श्रीगणेशाय नमः
श्रीकृष्णस्य नारद प्रत्याहचैत्रे निशफलं ज्ञेयं १ निरासी जायते लोचन वैशाखे क्षेत्रलाभस्य २ ज्येष्टे च मरणं ध्रुवं ३ आषाढे बंधुनाशायः ४ श्रावणे च सदा सौक्षं ५ दया भादपदे मासे ६ भास्वने रत्नसंपदः ७ कार्तिके महालक्ष्मी च ८ मार्गशीषे धनमहातु ९ पूसे मुक्तिसंप्राप्तं च १० माघे संपत्ति
उच्यते ११ फाल्गुने सर्वकर्माणि १२ एवं द्वादशं मास विधि: Bods — fol. 120
इति विवाहलासर्वकार्य भविष्यति सिवेन लिखितं सा सूर्यकोटिप्रतिकासंल्लोकेन वितितं कार्य जोतिषजोगसदामानं संस्थितं कन्यालमजोगेन कर्मकृतं जम... टो न जानाति न जानाति कालकंटकं रहकन्य भाशून्या च कायं च कंठके प्राणघातकः बंधनं बंधनेश्च काले कालकंटकं प्राणघातक अमृतं अमृते सर्वे सर्वदामनसंस्थितं इति शिवपत्रिका ... संपूर्ण समाप्त कार्तिक मार्गसिर पौष माघ चतुर्मास जोतिष घटिकाप्रवाण रवि. रात्री राम राम राम
Jyotişatattvapañcāśika
ज्योतिषतत्त्वपश्चाशिका
No.549 Size - 12 10. by skin.
154
A1883-84