________________
286
Ends - fol. 100
Vedängas
वारादितज्जननवारमुखेन युक्तं जन्मार्क तुल्यशरदर्क मितेन्दवेशः ॥ २ ॥ etc.
जातकलक्षण
बलिष्टः सखेटः यदो नश्च दृष्ठो न केनापि यः शून्यमार्गोनिरुकः ॥ नवभ्यगचन्द्रेशचन्द्रार्कसंज्ञा निजोडचं गृहं सूर्यतो हर्षसंज्ञा ॥ ८३ ॥ नित्यानंदाचार्य लब्धावबोधश्चक्रे रम्यां पद्धति सारदीयां ॥ देशे हिंसा हि बाल्मीकिशम्र्मा गौडो विप्राच्चैकचित्तो यत्तात्मा ॥ ८४ ॥ इति श्रीनित्यानंदाचार्यविरचिते जातकमतानुसारणि वर्षपद्धतिः सपूर्ण शुभं ॥ समाप्तम् सुभं भूयात् ॥ सम्वत् १९.१२ शाके १७.७७ चैत्र कृष्ण १२ गुरौ शुभं ॥
This is the only Ms. recorded by Aufrecht.
-
No. 488
Size -- 8k in by 4g in.
Extent - 8 leaves ; 10-12 lines to a page; 28 letter to a line. Description - Country paper; Devanāgari characters old in appear. ance; handwriting not quite clear, also not uniform; bordere ruled in double red lines; red pigment used for verse num. bers and colophons; edges slightly worn out; complete.
"
Appears to be old.
Age
Author - Kaleśvara.
Subject A small treatise. on horoscopy.
Begins
- fol. 1a
Jātakalaksana
906 1886-92
श्रीगणेशाय नमः ॥
शुक्रो रविशनिसहितो मारयति नरं यदा । प्रसवकाले दृष्टे रविगुणां न वर्षे स्नेहे ॥ १९ ॥
स्थाने यदा भौमो रविराहसमन्वितः अर्थपीडा भवेत्तस्य असतेनैव तिडति ॥ २० ॥ etc.