________________
Jyodigd
285
उत्तम प्रसवं विद्यान्मध्यमं शीर्षोदयं .. भधर्म भूमिपतनं त्रिधा जन्म जगुर्बुधाः ................... निषेक समयं यतः तस्मा शीर्षोदयं विद्यांदायुः कालवशाद्यतः
दृष्टेनासेकामूले पश्चा लग्नं परिक्षयेत् etc. Ends -- fol. 110 11... कर्मलनगतपाकदशायां राज्यलाभमथवा प्रबलस्य शत्रुनीचग्रहपातदशायां ... . चंद्रसंश्रयगृहाः परिकल्प्याः ॥१॥ इति जातकरहस्यं समाप्त ॥ ६॥
जातकवर्षपद्धति
Jatakavarjapaddhati
812 No. 487
1884-87 Simr-13M.in. by 5g in. Extent -10 leaves ; 10 lines to a page; 25 letters to a line. Description - Country paper; Devanāgarl characters; not very old
in appearance; handwriting clear, legible and uniform; borders ruled in double black lines; red pigment used for
marking; edges worn out; wbite chalk used for corrections; • complete.
Aufrecht has wrongly ascribed this work to Valmiki. Ago ---Sandvat 1912; Śaka 1777, Author. - Nityānandācārya. Subject -Jyotisa. Begins — fol. 10
श्रीगणेशाय नमः॥ नित्यानन्दपदारविन्दमधुपो वाल्मीकिशर्मा बुधो. निष्प्रत्यूहमुमापदाजयुगलं संधाय हृन्मानसे ॥ .
भक्तानाममरदुम भवतमाहसं सुधीरं जनं . हिंसारौ नगरे तनोऽति विशदा रम्यां समापद्धतिं ॥१॥ शैलाभ्रलोचन २०७ हताहृतवर्षवृदात्
। खानाष्ट ८०० लब्धमय युग्गतवत्सरे श्रेत् ॥