________________
Jyotişa
287
Ends - fol. 8a
पानाविपादौ गृहेषु मरणं क्षौरो चरो। गोमीहतुवुत् ॥विध तेषु मरणं शूलं च पुंसकर्मणि । ३२ सुरपतिरस्तगतो वा पापयुतः पापमध्यगो वापि। संततिबाधां कुरुते केंद्रे चंद्रान्विते पापे ॥३३ ॥ इति कालेश्वरभाषितं जातकलक्षणं समाप्तम् ॥ श्री चद्रोरिषडष्टभूधुनगतो स्टो शुभै! शुभै सोसृष्ट विधधाति मृत्युमथवा भौमेक्षणा दृग्विभिः सस्त्राद्वा शनिराहकेतभिररे भिस्य रुजं वायुजां दारिद्रं रविणा शुभं शुभदिसे ज्यालोकतामादीशेत् ॥ १॥ सहजपतियदि सहजे सुतधनसंस्थोपि वा भवति न भवति तदा प्रसूतियदि भवेत्तदा न जीवति कोपि ॥
जातकसार
Jātakasāra
471 No. 489
1892-95 Size — 101 in. by 4f in. Extent -97 leaves; 12 lines to a page ; 36 letters to a line. Description - Country paper ; Devanāgari characters ; old in appear
ance; handwriting small, clear and legible; borders ruled ja two double black lines ; red pigment used for marking the portion; edges worn out; left hand edges pasted with paper
slips%3 Incomplete. Age - Appears to be old. Author - Nrsimha. Subject - Jyotisa : a treatise on astrology. Reglas -- fol. 10
......णेशाय नमः॥ यदासा खलु नैशमंधतमसं विध्वंसमेति क्षणा. .
द्रादीनि तांबुगोलकमयान्यक्षाणि दीव्यं ...... यो विश्वोद्भवसंस्थितिप्रलयकृत्तत्वं परं योगिनां । दावाचं प्रकटीकरोतु भगवांस्त्रैलोक्यदीपो रविः ॥1॥