SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XX (Appendix) ( 189 स्यक्त्या राजीमती यः स्वनिहितहत्यामेकपत्नी स्वरूपां सिद्धिस्त्री भूरिरक्सामपि बहुचकमेऽनेकपत्नीमपीतः। लोके ख्यातस्तथापि स्फुरदतिमयवान ब्रह्मचारोति नाम्ना सश्रीनेमोजिनेन्द्रो दिशतु शिवसुखं सात्वतां योगिनायः ॥६॥ कल्याणामृतशेवधेभगवतीर्यस्थक्षणालोकन प्राप्तप्रौढतरप्रसादगुणतो व्यालोपि देवेन्द्रतां । 'लेभे विनतमोवितानतरणिः संपन्नता बारिदः श्रीवामेपजिनाधिपोस्तु भबिना श्रेयस्करस्तीयंकृत् ॥४॥ सान्द्रानंदनमनरेंद्रविबुधाशीशालिमौलिप्रमा भास्वत्प्रतिबिंबदभत इवानेकस्वरूपो विभुः। . ध्दतु जयदेव किं भवमहापकापावारिधिः श्रीमच्छासमनायक: सतनां श्रीवई मानःश्रियं ॥५॥ भक्त्या श्रीश्रुतदेवता सुविशवज्ञान कहैतु तथा भीमच्छीपुरुविश्ववंचरणाम्भोज प्रणम्यादरात् । वृत्ति विझमनोरमां विरचये श्रीपालिनीयोक्तिभिः श्रीसूरीश्वरहेमचंद्ररचित बीनामचिंतामणेः ॥६॥ सीरस्वामिमहेशरक्षित सुपूति व्याडिकोपालितः । स्वामिन्यासपुराणभाष्बरभसतम्यास्तपानेकशः। सर्वानन्दनिधानरुद्रधरसिस्कंद गुर्वादिकाम् सद्गंधानुपजीव्ययत्पतहह अंचे मया सावरम् ॥७॥ सत्र प्रचारंभे अन्यकारश्चिकोषितस्थापस्य पविघ्नेनपरिसमा. प्रत्यर्थ शिष्टाचारपरिपालनार्थ विशिष्टेष्ट देवता नमस्कृति रूपममममावरति परिणपत्याहितः........... COLOPHON: इत्याचार्य श्रीहेमचंद्र विररितायामभिधानचितामणो नाममालायोदेवाधिदेवकांडः प्रथमः ? सर्वांगीणकलापिलास निलयः कापगुमामः कसो बापत्सर्वजनीन मंजुहिनो मित्र प्रतापोदयः श्रीमच्छीविधिपक्षगच्छगणमन्द भन्नताह्रिदयः बोकल्याएसमुद्रसूरिसुगुरुः सूरीन्द्रचूडामणिः ॥६॥
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy