SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 1881 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner - Collection ) OPENING : CLOSING: COLOPHON: OPENING : 1228/1895 (1) afzarıðn ||६० ॥ प्रतद्धितकाव्यानि लिख्यते ।। प्रथ तद्धिताः ॥ प्रणमाधिकृतं प्रथम बिंदुः प्रकृतिभेदत एव हि प्रत्ययाः बहुविधा कथिताः खलु दीव्यते समवधेः किल प्रागिति तद्धिते ॥ १ ॥ तस्यापत्यं ततः प्रोक्तो विद्धि गर्भादितो यत्रम् इनस्वदन्ताद्वाह्लादविदादिभ्यस्तु चाम कृत्. ॥ २ ॥ नाल्पव्यापिनस्ता हस्ताज्जाता विनिर्यथा यता के प्रसिद्धा हि क्रमाविभ्यस्तुवुन् यथा ॥४८॥ प्रधीत्य तद्धितं कश्चित् कण्ठे कुर्यादिमं विधिम् प्रज्ञानं तस्य जायेत् सद्भिस्तुत्यं विचक्षणः ॥ ४९ ॥ इति तद्धितार्थानां पद्यानि संपूर्णतामबीभजत् लिपिकृतंजगन्नाथ स्वात्मार्थे मिति यंत्र कृष्ण १४ चतुर्दश्यां हरिदुर्गमध्ये लेखिष्यामः इति सिद्धान्तचन्द्रका वदिताः हरियम्प्रदासेन इदं तद्धितं कृतं संपूर्णता ॥ X x 1 x 1252/250 विधानचिन्तामणिनाममाला टीका 'देवसागरी' ||६०|| श्री गणेशायनमः ॥ गुरुभ्यो नमः ॥ श्रेयः संततिसिधुवृद्धिविलसनातृका भो विभुः भास्वयुज्ञानगभस्तिर्दीप्ति विधुतव्या मोहपूरः प्रभुः । सात्वच्छश्वदभीष्टदेवतमणिः संसारसिंधी तरिः । श्रीमन्नाभिनरेन्द्रनंदनजिनः श्रेयस्करः तात्सदा ॥१॥ जित्वा यो जगतीजिनश्चतसृभिः सेनाभिचा मुक्त भारतचक्रवतिकमलां दुष्टाष्टकर्म द्विषः । मित्वाष्टप्रवच: प्रसूबलगुणैः लेभावसर्व श्रियं श्रीशान्तिजिनाधिपो भविनां प्रत्यूहशान्यं सतां ॥२॥
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy