SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XX (Appendix ) CLOSING: OPENING : वस्तापं हरतां नखमणिमुकुटं ज्योति रंभच्छटाभिः दिक्चक्रं प्रीणयतः करिमकरभृतः पार्श्वनाथस्यपादाः । पद्म नित्यप्रबोधेवं रितसरसां मध्यमासाद्य येषां चित्र विच्छिन्नतृष्णाः कति परममृतं प्रारणभाजो न भेजुः || २ || CLOSING t विश्वेभ्योभूर्भुव: स्व: शतमखमुकुट श्लिष्टमुक्तामयूखस्नाताः पार्श्वस्य पादांबुजनख मस्सयो मंगलानि क्रियासुः । संवेद्य शुशिचिलहरी तांडवाडंबराया संत्रामनदुग्धसिधोः स्मरति मुङ्कुरसी यामिनी कामिनीशः ॥ ३ ॥ प्रास्तां तावन्मनुष्यः प्रकृतिमलिनधीः शाश्वतालोक चक्षुः वक्तु वक्त्रैश्चतुभिविधिरपि कमलं तस्य सौन्दर्यलक्ष्मीं । शेषाऽभिलाषः परमसमयं स्थानमाप्तोपि यस्मिन् नाथां श्रीपार्श्वनाथस्त्रिभुवन कुमुदो रामचन्द्रश्चकारा ॥ ११६ ॥ इतिकुमारविहारशतकमु । वाचंयमेत् । गणिनीकृते लिलिखानं Post Colophon : कंसारीनगरे || का ० शु० ११ ॥ Colophon & * X * 1220/1437 चन्द्रप्रभाव्याकरण प्रतभ्यश्रीमद सुवा प्रक्रियां व वे चन्द्रप्रभाभिधां सिद्धहेमचन्द्रानुसारिणीम् ॥१॥ | 187 मम् प्रहमित्यक्षरं परमेश्वरवाचकं शास्त्रादौ प्रणिधेयम् सिद्धिः स्याद्वादात् नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः तत् शब्दानां सिद्धिर्ज्ञेयाः । पयः पयसी पर्यासि पयसा पयोभ्याम् एवं तेजस् वर्चस् प्रभृतयः प्रदस् प्राब्दस्यानतो लुपि सोड़: पदः द्विवचने प्रादेर: कृतेमवो त्वे च कृते अमू असूति अमुन्ना प्रमुभ्यामित्यादि । इति व्यजनांता नपुंसक लिंगाः ॥ X 1 *
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy