SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 184] Rajasthan Oriental Rescarch Institute, Jodhpur. (Bikaner-Collection) पार्थसत्सूत्रमपप्रयोगं मया यदा सूत्रित्रमत किंचित् । परोपकारकरसर स्विन्नस्तच्छोध्यमेवाशु बुधैः प्रसद्य ॥१७॥ उन्मीलन्नील चूलः प्रवरदगरलुठत्कंठिकः स्वर्णकान्तिः नानारत्नोपमानोडूगरणकोटिमुणः प्रोल्लसत्कंदरास्यः । यावन्मे रुकुमारो वसति वसुमति मातुरके सलील तावद्वृत्तिः शुभेयं जगति विजयतां वाच्यमाना मुनीन्द्रः ॥१८॥ इतिप्रशस्तिः ॥६॥ ग्रन्थान।। १२०६४ अके बारसहस्र चतुःसष्टिः ।।६।। शुभं भवतु ॥६॥ करकृतमपराधक्षतुमर्हन्ति सन्तः । ६:।। X X X X X 1191/936 कुमारसंभव सटीका-पञ्जिका OPENING: ॥ ६ ॥ श्री गुरुभ्योनमः। यस्य भृगावलिः कंठे श्रुतदानांबुभूषितो भाति रुद्राक्षमालेव स वः पायाद्गणाधिपः । १॥ कालिदासोक्तयः कुत्र व्याख्यातारो वयं क्वच तदिदं मंददीपेताऽप्पद्यवेश्मप्रकाशन ॥२॥ तथापि क्रियतेस्माभिः पुजिक स्कंदासंभवे । उन्नत्ताश्रयमहात्मस्वात्मप्रख्यातिलालसः ।।३।। इत्यानन्ददेवायनिवल्लभदेवविरचितायां कुमारसंभवलघुटीकायां Canto's Colophones: तृतीय सर्गः। इति मल्हारदेवस्तनुश्रीवल्लभदेवविरचितायां कुमारसंभवलघुटोकायां पंचम सर्गः।
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy