SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. Xx (Appendix) [185 OPENING: 1194/2137 धाश्रयकाव्य-सवृत्ति सिद्धहमसम्मानुशासन' ए६०॥ श्री गुरुम्योनमः ॥ महम् ॥ श्रीभूर्भुवः स्वसितयाहिताग्नि गेहेभितोयस्य विभाश्वरस्य । भातः स्फुलिंगाविव पुष्पदंती तज्ज्योतिरेकं परमं नमामः ॥१॥ यच्चक्रित्वाभिषगे गगनसदनसन्मंडपे स्नाननीरं। स्वर्गगंगाशुभावं सुरतरुदलयुक्पूर्णकुभो मृगांकः । वृद्धस्त्रीक्षिप्तलाजा ध्र वमुडुनिकराज्जजुरेकातपत्रं जैनेश्वरोयं त्रिजगति कुरुता सार्वभौमः प्रतापः ॥२॥ मानारातुसरस्वती भगवती सामेवया ज्योतिषा विश्वायोति सदोदितेन भुवने वामप्रतिज्ञा मिलन् । निर्जित्य द्विजनायकः किल मृगार्म लालयन् पासयन् नकस्थं समयाकरोति विजनेनंते वने वासितः ॥३॥ श्रीपार्श्वनाथजिनदत्तगुरुप्रसादात् भारम्यते रभसतोल्पधियापि किचित् धीहेमचन्द्रकृतसंस्कृतदुर्गमार्य : श्रीद्वयाभयस्य विवृत्तिः स्वपरोपकृत्य ॥४॥ इतिश्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासन याश्रयवृत्ती प्रथमः सर्गः समषितः ।।६।। Post colophon: 1198/240 अमरकशतक-सटीका 'संजीवनी' OPENING: देवीरतिविजयते मृगनाभिचित्रपत्रावली पृथुपयोधरसीम्नि वस्याः . भाति त्रिलोकविजयोपनतस्वकांतप्रक्रान्तसायकनिशाननकसिय ॥१॥
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy