SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Catalogae of Sanskrit & Prakrit Manuscripts, Pt. XX (Appendix) | 183 यत्पाणिमाहुः कृतिन:त्रियश्चगिरश्च मैत्रीघटनकतीर्थम् । सम्पर्कतस्तस्यजनः प्रसंता श्रीमांश्च धीमांश्चकिमन्यथास्यात् ।।८।। येषां कीर्तिभरे भरेण धवलीकत्त" जगत् प्रोद्यते । नाभूत् क्यापि स यो ददाति तमसस्तस्य....शश्वत् ॥ बदभग्नाशस्य च तस्य निजितचर दु:दिवन्दं स्फुरत् । कारुण्यरिव वासभूमिरवलास्वीयेयुकेऽदीपत ॥९॥ तेषां शिष्या: श्रीमन् मुनिशेखरसूरयो नयोपेताः । श्रीजयशेखरखूरिः श्रीसूरिमग्दु गश्च ॥१०॥ एतेषु शिष्यः खलु मध्यमोहं मोहं कुवोधप्रभवं विहाय । गुरुपदेशादुपदेशचिन्तामरिणश्रुतं सूत्रतमा व्यगुफन् ॥११॥ ध्यधां च तस्य स्वयमध्यलीको टीका कथासारविचारहृद्यां । दण्डायुधांभोनिधिचन्द्र १४३६ संख्ये वर्षे पुरे श्रीनृसमुद्रनाम्नि ॥१२॥ अनुजश्च सतीर्यश्चास्माकं टीकामिमां मुदा । लिलेख प्रथमादर्श मानतुंगमणिसुणी ॥१३॥ प्रत्यक्षरं निरूप्यास्यां ग्रन्थमानं विनिश्चितं । सहस्राद्वादशश्लोकाश्चतुःषष्ट्यधिका इति ॥१४॥ कालोऽसौकलिरुत्कटः किल पटुप्रज्ञोज्झितोयं जनः श्रेयः कार्यमवार्य विविशं विद्वत्सभा दुर्लभा । एवं सत्यपि सिस्थति स्मयक्ष्यं गुफप्रयासो मम श्रीमद्देवगुरुप्रसादमहिमा मन्ये तदद्भुतः ॥१५॥ चक्नुः कोपि विशेष एष यदिमा जैनागमस्योक्तयः भूयंते बहुशः श्रुताश्चपि जनरुक्तरपूर्वा इव । गोधूमाः खलु ते तदेव च धृतं संवेह खंडावली संस्कतु : कलयास्ततोऽभिनवता किंवत्र धत्ते रसः ॥१६॥
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy