SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 1821 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Collection) पंडितानां धीमता हृदये मन्तःकरणे स्थिता सती श्रियो वांछिता संपदः साध्यतेऽनयेति श्रीसाधनी संपत्संपदयित्री भवतु । कथं भूता रचना । सुहरसं तत्वेन सद्गुणत्त्वेन निर्मलत्वेन च रस्नावली सदृशी। रत्नावली हि हृदये वसिध्वं घृताश्रियं सौभाग्यशोभा साधयतीति ॥६॥ समाप्ताचेय श्रीउपदेशचिंतामगिटीका ॥६॥ ॥६०।। मह । COLOPHON: वंशे वीरविभोर भूदिति बहन (?) वीरत्वमचूजितं, मिथ्यात्वादिबिपक्षवारणविधौ धर्मोधमे चोत्तमे। जातः पूर्वमिहार्यरक्षितगुरुश्चक्रेश्वरी देवता साक्षात्कृत्य तपोभिरंचलगणं विस्तारयन् भूतले ॥१॥ मौलिघुनाति स्म विलोक्य यस्य, निःसंमतां विस्मितचित्तवत्तिः । श्रीसिडिराजः स्वममाजमध्ये सोऽभूत्ततः श्रीजयसिंहसूरिः ॥२॥ तत्पट्टपंकेरुह राजहंसः सदा सदाचारकृत प्रशंसः। मुरुनिरस्ताम्यमतप्रपोषः श्रीधर्मघोषः स्वमसंपपोष ॥३॥ येनाज्ञानतमोघ्नवाक्यकिरणदूरागतश्रावकस्वांतांभोव्हतश्चतुभिरधिकाशीतिः सुबदा प्रपि । रोलंबा इव दूरिताः प्रथमकालोकेष्यही संशयाः । श्रीमानेष महेन्द्रसिंह सुमुरुर्भेजे ततो भानुवत् ॥४॥ सिंहप्रभोगुरुरथप्रथितस्ततोपि रेजेजगत्यजितसिंह मुरुगुणाब्धिः । पापद्विपक्षपणसिंहसमानशक्तिर्देवेन्द्रसिंह गुरुरम्युदियाय तस्मात् ॥५॥ भावारिनिष्कृपतपः करवालशाली धर्मप्रभः सुगुरुराज इतो रराज। पीयूषविदुसदशाक्षरवागविलासः श्रीसूरि सिंहतिलकश्चततःप्रतीतः॥६॥ तत्पट्टनन्दनधनकल्पद्रुमसमश्रियः । जयन्ति साम्प्रतं श्रीमन्महेन्द्रप्रभसूरयः ॥७॥
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy