SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XX (Appendix) [ 181 COLOPHON: इतिश्रीमद्वद्ध'मानभट्टारकाचार्यगुरुकारुण्यसिद्धसिद्धसारस्वतोदय श्रीमदभिनवधर्मभूषणाचार्यविरचितायां न्यायदीपिकायामागमप्रकाशः समाप्तः । समाप्ता चेयं न्यायदीपिका ।।छ।। मद्गुरोर्वद्ध मानेशो वर्द्धमानदयानिधेः । श्रीपादस्नेहसंबंधात् सिद्ध यं न्याबदीपिका ॥१॥ सम्यक्ज्ञानं प्रमाणं स्यात् तत् स्वापूर्वार्थनिश्चयः । हितोपादानमहितहानयः स्यु प्रमाणता तस्मात् ज्ञानमेवस्यात् प्रमार नेंद्रियादिकम् । ६:।। ॥ शुभंभवतु ।। Post-colophon: वसतिगिरिपुरेयस्य पुरे भूदेवसंकुले । तेनेदं कृष्णनाम्ना व लिखितं न्यायदीपिका ॥ १।। श्रीरस्तु ।। संवत् १६३१ वर्षे प्राश्वन शुदि ५ ररौ श्रीमूलसंघे । भ. श्री शुभचन्द्र देबास्तस्पट्टे भ० श्रीसुमतिकीर्तिदेव गिरिपुर वास्तव्य वु० श्रीपाल भा० सजाणदे द्वितीया भा० सुरूपदेतयोसुत वु० भीम भा० भावलदेयोसुत वु० जयराज भा० मटकांसुत बु. समर्थ वु० सुरताण वु० जयराजस्य भगिनी रतनां द्वितीयासूना तृतीयाप्रेमा एते: स्व ज्ञानावर्णी कर्मक्षयार्थ इवं न्यायदीपिका लखाप्य दत्ता ब्रह्मजेयराज पटनार्थ ॥ श्रीशुभंभवतु ॥ 1049/523 उपदेशचिन्तामरिण-सवृत्ति CLOSING जावपिरिचौरतित्थं तावइमा पंडियाणहियम्मि। महरयणारयणावलि सरिसा सिरिसाहणी होइ ॥५॥ यावदिह श्रीवीरस्य वद्ध मानस्वामिनः श्रेयः श्रेरिण विश्राणनसमर्थ शासनं विजयते तावदियं मम रचनाधर्माधिकारक्रमोपन्यासरूपा
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy