SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 180 ] Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Collection) इहहि संत: संसारसागरतरणतरणिकल्पं जिनशासनमवाप्य सकलजन्मजीवितसारं परोपकारं मन्यन्ते । स च संसारिणांसकलामंगलंनिलयकर्मस्वरूपनिरूपणात् तदुन्मूलनप्रवृत्तानां सिद्धो भवतीत्यतस्तत्स्वरूपनिरूपणप्रवणं प्रकरणंचिकीर्षु गर्गमहर्षि मगलाभिधेयसंबंधाभिधानबधुरा गाथामाह ॥ वषगयकम्मकलकं वीरं नमिउण। पठित्वा कंठगतं कृत्वा यो गुरु प्रश्नयति स ज्ञास्यत्यचिरात् कर्मविपाकं । गुरुनामग्रहणं च कुर्वता अन्धकृता पर्यन्तमगल शिष्यसन्तानस्या प्रत्युतस्मृतयोति गाथार्थ ।छ। १६८ COLOPHON: श्रीभद्रेश्वरसूरिशिष्यतिलकश्रीशान्तिसूरिप्रभोः श्रीमतोमयदेवसूरिगुरवः सिंहासनोत्तंसकाः । तत्पादांबुजषट्पदेन परमानन्देन सत्प्रीतये चक्रे कर्मविपाकवृत्तिमिषतः श्रोत्रकलेह्य मधुः ॥१॥ यन्नागमानुगामिम्यान्नवासंगतिमंगति। इहतत्साधुभि.शोध्यमनभ्यथितवत्सली ।।२।। प्रत्यक्षरं निरूप्यास्या ग्रन्थाग्रंथ परिनिश्चित अनुष्टुभां नवशताद्वाविंशत्यधिका भवेत् ॥३॥ अंकतोपि ९२२॥ कर्मविपाकवृत्तिः।। संपूर्ण समाप्त ।।छः।।श्रीः। छः।। 1000/2312 न्यायदीपिका OPENING : ॥६०॥ श्रीपंचपरमेष्ठिभ्योनमः । CLOSING: श्रीवर्धमानमहंतनत्वाबालप्रबुद्धये । विरच्यते मितस्पष्ट संदर्भ न्यायदीपिका ॥१॥ प्रमाणनयर धिगम इति महाशास्त्र तत्त्वार्थसूत्रं । परस्परोपकार्योपकारकभावं विना स्वतन्त्रतया निरपेक्ष्यापेक्षायाँ पटस्वभावविमुखतंतुसमूहस्य शोतनिवारणाद्यर्थ क्रियावदेकत्वानेकत्वानामर्थ क्रिया या सामर्थ्या भावात्कथं चिन्मिथ्यात्वस्यापिसंभवात्तदुक्तमाप्तमीमांसायां स्वामि समंतभद्राचार्य: मिथ्या समूडो मिथ्याचेन्नमिथ्य कांततास्ति न निरपेक्षा न या मिथ्या सापेक्षावस्तु तेर्थकृदिति ततो नयप्रमाणाभ्यां वस्तुसिद्धिरिति सितः सिद्धांत : पर्याप्तमागमप्रमाण छः।
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy