________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XX (Appendix)
[ 179
सूत्रमतिलंध्य लिखितं तच्छोध्वंमय्यनुप्रह कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलः ।।२।।
छपस्थस्य हि बुद्धिस्खलति न कस्येह कर्मवशमस्थ । सद्बुद्धिविरहिताना विशेषतो मद्विधा सुमता ॥३॥
कृत्वा यद्वत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिर्माचरेण लभतां अपितरजाः सर्वभव्यजनः ॥४॥
मध्यस्वभावादलप्रतिष्ठः सुवर्णरूपः सुमनोनिधासः । अस्मिन्महामेरुरिवास्तिलोके श्रीमान्वहंद्यच्छ इति प्रसिद्धः ॥५॥
तस्मिनभूदायतबाहशाखः कल्पद्यमाभः प्रभुमानदेवः । यदीय वाचो विबुधः सुबोधाः कर्णे कृता नूतनमञ्जरीव ॥६॥
तस्मादुपाध्याय इहाजनिष्ट श्रीमान् मनस्वी जिनदेव नामा। गुरुक्रमाराधेयताल्पबुद्धिस्तस्यास्ति शिष्यो हरिचन्द्रसूरिः ॥७॥
प्रणहिल्लपाटकपुरे श्रीमज्जयसिंहदेवनृपराज्ये । भासापूरवसेत्यां वृत्तिस्तेनेयमारचिंता ॥८॥ एकैकाक्षरगणनादस्या वृत्तेरनुष्टुपा मानं । अष्टो शतानि जातं पंचाशसमधिकानीति ।।६।।
वर्षशतकादशके द्वासप्तत्याधिक नभो मासे । सितपंचम्या सूर्ये समर्थिता वृत्तिकेयमिति ॥१०॥
870/1083 कर्मविपाक-सव तिः
OPENING :
॥१०॥ नमः सर्वपिदै ॥ निःशेषकर्मोदयमेघजालमुक्त दिनाधीश इवोग्रतेजाः । प्रदर्शिताशेषपदार्थसार्थो मुदेस्तु नः श्रीजिनवद्धमानः ।।१।।