SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XX (Appendix) [ 179 सूत्रमतिलंध्य लिखितं तच्छोध्वंमय्यनुप्रह कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलः ।।२।। छपस्थस्य हि बुद्धिस्खलति न कस्येह कर्मवशमस्थ । सद्बुद्धिविरहिताना विशेषतो मद्विधा सुमता ॥३॥ कृत्वा यद्वत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिर्माचरेण लभतां अपितरजाः सर्वभव्यजनः ॥४॥ मध्यस्वभावादलप्रतिष्ठः सुवर्णरूपः सुमनोनिधासः । अस्मिन्महामेरुरिवास्तिलोके श्रीमान्वहंद्यच्छ इति प्रसिद्धः ॥५॥ तस्मिनभूदायतबाहशाखः कल्पद्यमाभः प्रभुमानदेवः । यदीय वाचो विबुधः सुबोधाः कर्णे कृता नूतनमञ्जरीव ॥६॥ तस्मादुपाध्याय इहाजनिष्ट श्रीमान् मनस्वी जिनदेव नामा। गुरुक्रमाराधेयताल्पबुद्धिस्तस्यास्ति शिष्यो हरिचन्द्रसूरिः ॥७॥ प्रणहिल्लपाटकपुरे श्रीमज्जयसिंहदेवनृपराज्ये । भासापूरवसेत्यां वृत्तिस्तेनेयमारचिंता ॥८॥ एकैकाक्षरगणनादस्या वृत्तेरनुष्टुपा मानं । अष्टो शतानि जातं पंचाशसमधिकानीति ।।६।। वर्षशतकादशके द्वासप्तत्याधिक नभो मासे । सितपंचम्या सूर्ये समर्थिता वृत्तिकेयमिति ॥१०॥ 870/1083 कर्मविपाक-सव तिः OPENING : ॥१०॥ नमः सर्वपिदै ॥ निःशेषकर्मोदयमेघजालमुक्त दिनाधीश इवोग्रतेजाः । प्रदर्शिताशेषपदार्थसार्थो मुदेस्तु नः श्रीजिनवद्धमानः ।।१।।
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy