SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 1781 CLOSING : CLOPHONE: OPENING: CLOSING : COLOPHON : Rajasthan Oriental Research Institue, Jodhpur. (Bilkaner-Collection) अन्यापि पुनर्नदी समुद्रगामित्वेन समुद्ररतिका भवति तथेयमपि प्राकृतत्वाल्लुप्तविभक्तिकं जिरणत्ति विशेषणं जिनेन तीर्थकृता जनितः कथनद्वारेण निष्पादितो यो दानादिलक्षणो धर्मस्तद्रूपो यः सागरः समुद्रस्तत्र रति यस्या सा धर्मसागर रतिरिति गाथार्थः ॥ इति उत्तरंगिणी सवृत्तिः समाप्ता ॥ श्री ॥ X X X * 836/351 प्रागमिक वस्तु विस्तार विचारसार- विवृत्तिः ए ६० ।। ॐ नमः सर्वशाय || नत्वाजिनं विधास्ये विवृत्ति जिनवल्लभप्रणीतस्य । श्रागमिक वस्तु विस्तर विचारसारप्रकरणस्य || १ || इह जिनवल्लभ सिनामा सूत्रकारो गणधर देवा दिनिबद्धातिगंभीरशास्त्रार्थावगाहना समर्थानां विशिष्ट संहननायुर्मेधादिविकलानां कलिकालोत्पन्नमानवानामनुग्रहाय सूक्ष्मार्थसार्थप्रकाशनार्थं प्रस्तुतप्रकरणं चिकीर्षुमंगला दिप्रतिपादकमिदमादीमाथा द्वितीयमाह || निच्छिन्नमोहपासं० व्याख्या ॥ जिनो वल्लभो यस्य स तथा तेनोपनीतस्तमित्यनेन प्रकरणादेयतामाह भवति हि यथोक्ताव्यर्थं नाम्नापुरुष विशेषोषनीते वस्तुनि बुधजनानामादेयता बुद्धिरेतदेव च प्रस्तुतप्रकरणकर्त्ती रभिधानां जिनरागादिवैरिवारजेतारस्तेषां वचनमागमस्तदेवामृतं त्रिदशाहारस्तस्य समुद्र: सिन्धुस्वस्थ बिदुरिव विदुस्तमिमं प्रस्तुतप्रकरणरूपं । हितकांक्षिणो मोक्षाभिलाषिणो बुधजना: पण्डितलोका निशृण्वंत्वाकर्णयंतु गुरणयंतु परावर्त्तयन्तु जानन्तु बुध्यतामिति गाथार्थः ॥ छः ॥ इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः समाप्ता ॥छः || प्रायोन्यशास्त्रदृष्ट। सर्वोप्यर्थोययात्र संरचितः । म पुनः स्वमनीषिकया तथापि यत्किचिदिह वितथं ॥ १ ॥
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy