SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuseripts, Pt. XX ( Appendix ) Post-colophon : OPENING : एतैरेवावतीर्णोपाध्यायपदोमुनीश्वरोत सेः । श्रीदेवभद्रयतिपतिशिष्यः श्री श्रीतिलकनामा || ६ || गौतमपृच्छाप्रकरणमिदमल्पबुद्धिरिभवोऽपि - भव्यजनोपकृतिकृते कृतवालाभ्यथितः कृतिभिः ॥ ७ ॥ छन्दोलक्षण मुख्य दोषं यं दुष्टमस्ति कमपीह | तदखिलमपि मदनुग्रहबुद्धया शोध्यं सुषांमद्भिः ॥८॥ गगनतले परिखेति यावज्ज्योतिष्कचक्रमखिलमपि । नंद्याद् गोतमपृच्छाप्रकरण विवरण मिदतोवरत् ॥ ९ ॥ कल्याणां च बभूविकाशिसुमतः श्र ेण्याभितः संश्रितः सर्वसुभिः स्फुटत मोन्नत प्रसत्यद्भूत सच्छायावपचारुरुघदसम प्रेरयत्फलद्ध : पदं दद्याद्वतनल्पकल्पितमिह श्रीसंघकल्पद्रुम ॥ १०॥ संवत् १४८५ वर्षे श्रावणमासेकृष्णपक्षेन नवम्यां तिथो बुधवासरेलिखितमस्ति । ग्रन्थाग्रन्थ ५६०० ॥छः । X X X X 800/1894 तत्त्वतरङ्गिणीव त्ति ।। ६० ।। नमः श्रीप्रवचनप्रणेतृभ्यः ॥ श्री वृद्ध मानमानम्यानंतविज्ञानभास्करं । बाध्यवचनं दोषान्मुक्तं नाकि नमस्कृतं ॥१॥ [ 177 श्रीमद्विजयदानाह्वान् सूरीशान् प्रणिपत्य च । वृत्ति तत्त्वतरंगिण्याः स्वोपज्ञायास्तनोम्यहं ॥२॥ इह हि ग्रन्थारंभेऽभिमतग्रन्थसमाप्त्यर्थं विघ्न विनाशकाभीष्टदेवता - नमस्कुतिमाह । नमिऊ० ।
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy