SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 176 ) Rajasthan Oriental Research Institute, Jodhpur (Bikaner. Colfection) 784/1159 गौतमपच्छाप्रकरण-सबत्ति OPENING: ॥६०॥ नमोजिनेभ्यः ।। माधुर्यधुर्यगुणत: श्रुतिसत्पुटयंदा पीयतामपि सुधां बिबुधा मुधाहुः । स्वर्गापवर्म सुपथपृथकं हि यत्तज्जनं वचः शमरसाश्रयमाश्रयध्वं ॥१॥ यज्ज्ञानदर्पणतले प्रतिबिबभावाद्भात: स्म विस्मयकरे युगपद्यावत् । भावादिभासुरविभामनपेक्ष्य लोका लोकाविमो जिनवरश्चरमःस जीयात।२।। यो विश्रुतः श्रुतसमुद्रविमुद्रणेदुर्यः सर्वलब्धिमणिरोहतारोहणादिः । श्रीवर्द्ध मानपदपंकजराजहंस श्रीमौतम नमततं महामृद्वतसम् (?) ॥३॥ इह हि पूर्वाचार्य प्रणीतस्य गौतमपृच्छा भिधान प्रकरणस्य मन्दजनविबोधनाय विवरणमारभ्यते । CLOSING : प्रष्टचत्वारिंशत् प्रश्नोत्तर-गायानां पंचषष्टिभवन्त्यत्रप्रकरण इतिगम्यं । सक्षेपेण भरिणता गौतमपच्छा। महार्थोऽपि । प्रश्नानां बहुरूपत्वाद् बहुवक्तव्यत्वाच्च । महार्थत्वमवगन्तव्यमिति मायार्थः ॥छः॥ समाप्तश्चेद् गौतमपच्छा प्रकरणविवरण ॥छः।। COLOPHON: श्रीवर्द्धमान इति चान्द्रकुलाम्बरावर्कस्तरमा जिनेश्वरमुनीश्वरं एवअज्ञे। रंगनवांग वा वत्ति प्रथनप्रसिद्धमहात्म्यभूयभयदेव मुरुस्ततश्च ॥१॥ सूरिर्वभूवजिनवल्लभनामधेयस्ततपादपद्ममधुकृज्जिन शेख राख्याः । पादुरिन्दुनिभकीर्तिभरो वभूव सूरिस्ततो य तिपतिविजयेन्दुनामा ॥२॥ सम्मावभूवाऽमयदेवसूरि विध्वस्तविस्तारिकुवादिगर्वा । श्रीदेवभद्रोऽथकृतोरुभद्र सूतः प्रभानन्द मुनीश्वरश्च ॥३॥ श्रीचन्द्रःसूरिः सुगुरुस्तदोये पट्टाबतसप्रतिमोऽधुनास्ति । अस्य द्वितीय सुधया द्वितीयोज शो मुनींद्रो विमलेन्दु नामा ॥४॥ भाचार्यधुर्यत्वम् वा पिताश्रीश्रीचन्द्रसूरिप्रचारैस्त्रयोऽमी । श्री चारचन्द्रो जिन भद्रसूरि गुणांबुधिः श्रीगुणशेखरश्च ॥५॥
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy