SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ 34 Rajasthan Oriental Research Institate, Jodhpur. (Jodhpur-Collection) यदा गमनमाकर्ण्य कुभराणो महानिशे । मष्टप्रबलसैन्योऽपि कोऽन्यस्तत्साम्यभागभवेत् ॥२॥ तस्या गजसकलशत्रुकरोंद्रसिंहः संशुदबुद्धिरभवत्कलिकल्पवृक्षः । पतिता मतियारा सर गंगामा इति यः प्रथितः पृथिव्याम् ॥३॥ तस्यात्मजो यदिपतेर्भू जमानुरक्त , .. चित्तः स्वधर्मपरिपालनलब्धकीतिः । शूराग्रणीः समभवज्जगतीतलेऽस्मिन् , संग्रामनामक इलावन सावधानः ॥४॥ CLOSING : अश्विनी निक्षत्र तो नह। रक्ती उत्तरइ ता विची नीक्षत्र मास कहीं जइ॥छ।। COLOPHONIC : इति श्री राठउडवंशीय श्रीशामलदासविरचिते श्रीसंग्रहरत्ने भाषा टीकायां मिश्रप्रकरणं समाप्तं शुभं भवतु ॥ कल्याणमस्तु । संवत् १६८१ वर्षे पोहसुदि १३ दिने । प्रादीतवारे । श्रीफलवधिकानगरे ॥ शुभं । कल्याण ॥ छ । 3180/35642 प्रश्नवैष्णवशास्त्र
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy