SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI (Appendix) 33 चेतो गोपालचरणयुगले विनिवेश्य गोपिनाथेन । टीकात्रिविक्रमस्य क्रियते बुधवल्लभा ह्यषा ॥१॥ इह ग्रंथारंभसमये शिष्टाचारपरिप्राप्ततया त्रिविक्रमाचार्यों निर्विघ्नस्वसमीहितसिढमर्थं स्वेष्टदेवतानमस्काररूपं मंगलं कृत्वान्यशिक्षार्थं निबनाति गुणकेंदुरिति गणकेंदुस्त्रिविक्रमः परंब्रह्मनमस्कृत्य मुनिप्रणीतमखिलं व्यवहारं प्रवक्ष्यति ॥१॥ CLOSING : किंचित्कलियुगे जाते ते त्रिविक्रमम् । तवजिह्वाग्रसंस्थेन शास्त्रमेतन्मयाकृतम् ॥१०॥ COLOPHONIC: इति श्रीत्रिविक्रमाचार्यविरचितस्य शतश्लोकस्य टीकासुबुद्धिवल्लभा समाप्तम् ॥ Post-colophonic: संवत् १७४१ वर्षे वैशाखकृष्णपक्षदितीया २ शनिवासरे।। 3068/34017 संबहरत्नभाषाटीकासहित OPENING: श्रीयणेशाय नमः ।। शुखः शोभनकोतिराइ तरिपुदिप्यत्प्रतापानलः । ज्वालालीढविपक्षलक्षाललना लब्धस्तुतिसिंततम्(?) । मातंडामलवंशमानससरो हंसप्रशंसास्पदम् । देवेशोपिमितिद्धरापतिरभूत्त्रीयोधनामा वनौ ॥१॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy