SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Catalogue or Sanskrit and Prakrit Manuscripts, Pt: XVI (Appendix) . 35 श्रीब्रह्मदासनयजातनयः सुविद्वान् । श्रीमान्गुसांयिनृपतिर्यदुनाथभक्तः ।। वाराहतातिक मुकुदमतं समीक्ष्य, नारायणः परमशास्त्रमिदं चकार ।।२।। प्रष्टाप्रणम्यहरिमिंद्रककुभ्र्मुखस्यो, ज्योतिविदं सकलशास्त्रकलाविदग्धं । पाहूय सद्भुविहितं फलपुष्परत्न, हस्तः प्रसन्नवचनैः सकृदेवपृच्छेत् ॥३॥ COLOPHONIC: जयति जगति विष्णोक्तधुर्यक्रियावान्, प्रशमितभवभीति ब्रह्मदासात्मजोऽयं । निखिलकलुषहंत्री मोहदात्री च यस्य । स्फुरति रुचिकरोति सिद्धनारायणस्य ।।६२।। श्रीसिद्धनारायणदासबद्धये, वैद्यकं ज्योतिषी तं प्रबंध, विलोकयिष्यति नृपाणां ते पूज्याभविष्यंति हरिर्जगादं ॥२६२॥ Post-colophonic: इति श्रीब्रह्मदासपुत्रश्रीनारायणदाससिद्धविरचिते वैष्णवे शास्त्रे पंचदशोध्यायः ।। संवत् १९०९ ना पुरुषोत्तममासे कृष्णपक्षे तिथौ सप्तमी ७ वार रविवासरे लिखितं शुक्लवजेराम वेलजी । लखावितं त्रवाडी वधमजीरो पुस्तकवे। 3198/35173 विजयलक्ष्मीस्वरोदयटीका OPENING: तेन कृतं शास्त्रमिदं प्रचुरगुणदोषरहितं च यो वेसि शास्त्रमेतद्गुरुमुखकथितं सुमुक्तिसिद्धि च बसति हि सदा समग्राकरकमले तस्य विजयश्रीः जित्वा रिपुः
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy