SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI ( Appendix ) 31. श्रीगोविंदसमाह्वयादिविबुधा वृन्दाटवी निर्गतान्यस्तत्रैव निराकुलं शुचिमनो भावः स्वभक्त्या नयत् । . म्लेछान्मानसमुन्नतान्स्वतरसानिर्जित्य, भूमंडले जीया श्रीजयसिंहदेव नृपतिः श्रीराजराजेश्वरः ।।३।। करं जनाईनं नामदूरीकृत्य स्वतेजसा । भ्राजते दुस्सहोऽरीणां यथा श्रेष्मो दिवाकरः ॥४॥ CLOSING : ...... प्रत्येक केंद्रद्वयांतरमपि मिथः समानमस्ति तदा पंचसमभुजकोणा अपि समानाः भविष्यति । पंचसमभुजक्षेत्रस्य त्रयस्त्रयो कोणाः । इष्टक्षेत्रस्य कोणाः स्युः तस्मात् इष्टक्षेत्रस्य कोणा अपि समानाः भविष्यन्ति । इदमेवाऽस्माकमिष्टम् । शिल्पशास्त्रमिदं प्रोक्त ब्रह्मणाविश्वकर्मणे । पारंपर्यवशादेतदागतं धरणीतले ॥१॥ तदुछिन्न महाराजजयसिंहाज्ञया पुनः । प्रकाशितं मया सम्यक् गणकानंदहेतवे ॥२॥ श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्ट्ये द्विजेन्द्रः । श्रीमत्सम्राट्जगन्नाथ इति सममिधानुदितेन प्रणीते ।। ग्रंथेऽस्मिन्नास्ति रेखागणित इति सुकोणावबोध प्रदातय॑ध्यायोध्येतृमापहईहविरतिघस्रसंख्योगतोऽभूत ॥५॥ Post-colophonic : समाप्तोऽयं ग्रंथः ।। संवत् १७८५ माघशुक्ल ३ भौमे संपूर्ण ॥छः।।
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy