SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 30 CLOSING : OPENING : Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur - Collection ) वितंडचंड योगिनी समाज मध्यवर्तिनम् । प्रशस्तभूतिभूषितं नमामि विघ्नवारणम् ||१० लक्ष्मीनृसिहं चरणांबुरुहं सुरेशैवंद्य समस्तजनसेवित रेणुगंधम् । वाग्देवतां निखिलमोहतमोपहंत्री वंदे गुरु गरिणतशास्त्रविशारदं च ॥२॥ त्रिज्यार्द्ध कृत्या भाज्य आद्योभवति ॥ आद्यगुणित: ॥ पंचमांशवर्ग: । त्रिज्यावर्गभक्तः फलं स्वपंचमांशो न परोभवति ॥ परो न श्राद्यः ज्यापंचमांशो योज्यः । पुनस्तस्मात्पूर्ववत्क्रियां कृत्वा मुहुः पंचमांशः साध्यः यावदविशेषः । असौ चापपंचमांशज्याभवति अत्रोपपत्तिः ॥ अत्र ज्ञातभुजकोटिज्याभ्यां समासभावनयाद्विगुणित । मुजांशानां भुजाज्याकोटिज्ये । श्रत्रपूर्वभुजकोटिज्याभ्यां समासभावनया जातः त्रिगुरणभुजांशानां भुजज्या कोटिज्ये एवं द्विगुरणभुजांशानां दोर्ज्याकोटिज्याभ्यां तुल्यसमासभावनया जाते चतुर्गुणितभुजांशानां दोर्ज्याकोटिज्ये । अत्रापि पूर्वदो कोटिज्याभ्यां समासभावनया पञ्चगुरिणत भुजांशानां भुजज्याकोटिज्ये ।................ 2895/35253 रेखागरिणत सिद्धिः ॥ श्रीगणेशाय नमः ।। गणाधिपं सुरचितं समस्तकामदं नृणाम् । प्रशस्त भूतिभूषितं स्मरामि विघ्नवारणम् ||१५ लक्ष्मीनृसिंह चरणांबुरुहं सुरेशवंद्यं समस्तजनसेवित रेणुधम् । वाग्देवतां निखिलमोहतमोपहत्रीम्, वंदे गुरु मरिणतशास्त्रविशारदं च ||२||
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy