SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI (Appendix) OPENING: CLOSING : OPENING : 2851/36642 वृन्दावीबीपिकाटीकासहित औषधीनां गुरुणां चेद्यद्यत्सिद्धमुदाहृतम् । भवानां प्रसनार्थं तत्तद्योगं मया घृतम् ॥२॥ कविस्वप्रयोजनमाह । प्रौषधीति । यस्मिन्न व वृन्दाटवीविलासे मया तत्तद्योगं तेषां तेषां प्रयोयारणां संग्रहं घृतं सम्यग्धारितं ॥ कथं भूतं योगं चेत् इत्यव्ययं प्रोषधीनां गुरुणां एकत्रकारकं । तद्वयों प्रबोधा मासे यद्यत्सिद्ध ं बि (च) धिवदनुभूतं तत्रमित्यर्थः ॥ ॥ किमर्थं ॥ बैश्रवानां प्रेमभक्तोघृतानां प्रसन्नार्थं कौतुकार्थं । कस्मात् औषधीनां कौतुकान्यायेन नागरीनागरयोः क्रीडाप्रकाशकस्याभिप्रायात् ॥ यो बह्वोपद्रवैर्युक्तो शूलो हृदयघातकः 11 तं समाप्ता "खं विमलानां संचितोपि यः ||१|| सास्रावेकलुखे रक्ते निर्भुग्ने चापि लोचने ॥ परिदग्धाखरस्पर्शा जिह्वाकंटकितारसा ॥२॥ यो हृष्टरोमारक्ताक्षो हृदि संघातश्हत्नवान् ॥ चक्रेण चैवोछवसतितं ज्वरो दंति मानवम् ॥१३॥ 2894/35964 यंत्रशास्त्र 29 श्रीगणेशाय नमः ॥ गजाननं गणाधिपं सुरासुराचितं सदा । समस्तभक्तकामदं शिवासुतं सुखप्रदम् ॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy