SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI (Appendix) 23 सोऽहं शिक्षा प्रवक्ष्यामि प्रातिशाख्यानुसारणीं । बालानां पाठशुद्धयर्थ वर्णज्ञानादिहेतवे ॥३॥ CLOSING : एषा मंत्ररहस्यस्य मंजूषोद्घाटितामया।' एतत्सर्व विदित्वा तु ब्रह्मलोके महीयते ॥१८॥ अनेन विधिनावेदं योऽधीते श्रद्धयाद्विजः । सोऽश्वमेधसहस्रस्य फलं प्राप्नोति पुष्कलम् ॥१६॥ रहस्यं यो न जानाति लक्षणं चार्षकादि च । सोऽध्यायेन योग्यस्याज्जपहोमादि कर्मसु ॥२०॥ अमरेशकृतामेतां शिक्षा यो धारयेत् सुधीः । विद्वज्जनसभामध्ये जयं स लभते ध्र वम् ॥२१॥ इत्यमरेशकृता वर्णरत्नप्रदीपिकाशिक्षासमाप्ता । COLOPHONIC: Post-colophonic: ___ शके १७८१ चैत्रकृष्णत्रयोदश्यां वारेत्युपनामक यदुपतीभट्टात्मजभटभट्टन लिखितमिदं पुस्तकं । श्रीमद्गुरुविश्वेश्वरार्पणमस्तु । श्रीमन्नारायण प्रसन् । 2654/35183 अमरकोष बालबोधिनी टीका सहित OPENING : श्रीमहागणपतये नमः । नारदादिमुनिवृद सेविता पारदादपि नितांतमुज्वला। शारदामृतमरीचिमानना शारदा वसतु मे हृदंबुजे ॥१॥ निर्विघ्नग्रंथसमाप्तिकामा प्रथकारः पूर्वपधं निबबंध यस्येति । भो धीराः सः ईश्वरः श्रिये श्रीरत्नत्रिवर्गसंपतिस्ता प्राप्त अमृताय मोक्षाय च
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy