SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 24 CLOSING : Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur- Collection ) COLOPHONIC : OPENING: सेव्यतां । आराध्यतां । स कः यस्य गुणाः अनघा : हृद्या : अनघोऽपापहृद्ययोरितिधरणिः । किं भूतस्य ज्ञायतेनेनेति ज्ञानं शास्त्रं दयानिःकारण परदु:ख प्रहारेण छः तयोः सिंधोरिव पुनः कीदृशस्य प्रगाधस्य गंभीरस्य विषयानाकृष्टस्येति यावत् । स किंभूतः नास्ति क्षयो यस्य इत्यक्षयः संप्रति स्वप्रवृतिप्रयोजनं शास्त्रप्रयोजनं च साभिधेयमाहः समाहृत्येत्यादि । येतिलिंग विशेषविधौ पूर्वापरविरोधे परलिंग भवति । यथा स्त्रियामीद्विराम का जित्यस्यावकाश: धीः भूः कृतः कर्त्तर्यसंज्ञामित्यस्यावकाशः कर्त्ताः पाचक: नीः लू: इत्यादावुभयप्रसंगपरत्वात् त्रिलिंगता भवति शेषमनुक्तमिह शिष्टानां प्रयोगात् ज्ञातव्यं यथा तित उपरि वपनं भवतीतिभाष्य प्रयोगात् तितउशब्दस्य नपुंसकत्वमपि ताटंकस्ते इत्याचार्य प्रयोगातारक शब्दस्य पुंस्त्वमपि । इति श्रीगोस्वामिश्रीनिवासभट्टपौत्र श्रीगोस्वामिजगन्निवासभट्ट पुत्रश्रीगोस्वामिशिवानंदभट्टविरचितायां बालबोधिन्यां तृतीय: कांड: संपूर्णम् । संवत् १८६८ मिती द्वितीयवंशाखवदि ११ रविवारे । 2721/35771 काव्यदर्पण दोषनिर्णय टीका सहित श्रीराधाकृष्णी जयतः । प्रथ केचनकथ्यन्ते दोषाः कविविगर्हिताः । मूर्खत्वादिभिरात्मेव रसो यैरपकृष्यते ॥ १॥ ते दोषाः कविभित्याज्या प्रयत्नात्कीत्तिमिच्छुभिः । अनौचित्याहत्तेनान्यद्रसभङ्गस्य कारणम् ॥ प्रसिद्ध चित्यवन्वस्तु रसस्योपनिषत्परा । रसस्य परमं तत्वमित्यपूर्वं निरूपितम् ॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy