________________
22
COLOPHONIC :
OPENING :
Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur- Collection )
COLOPHONIC :
Post-colophonic :
OPENING :
इतिश्रीमत्पुरुषोत्तममिश्र चरणारविन्दप्रोल्लसद्विवेकसत्पुत्रगोविंदमिश्रमाथुरकृतायां बालबोधिकायां यथामतिपरिभाषासूत्रव्याख्यानं समाप्तमिति ॥ छ । छ । शुभमस्तु ॥
श्रीकृष्णाय नमः ।
2630/37336 धातुरत्नमञ्जरी
गुणवृद्धि विवृद्धार्थी नानाव्यत्यय संस्कृताम् ।
वन्दे प्रकृतिमत्याद्यामनेकार्थप्रकाशिनीम् ॥१॥
•
अथ धातुमञ्जरी लिख्यते । तत्रादौ परस्मैपदिनः । शिब्दिकरणाः ॥ १ ॥
काचं मणिकाञ्चनामेकसूत्रे ग्रथ्नाति बाला किमु तत्र चित्रम् । अशेषवित् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ||३||
इति श्रीमन्महाराजाधिराजजयसिंहदेवकुमारेण रामसिंहवर्मरणाविरचितायां धातुरत्नमंजर्यां । उभयपदिन । समाप्ताः ।
अकाराद्या
इति श्रीधातुरत्नमंजरी समाप्ताः । संवत् १७५९ वर्षे माघमासे कृष्णपक्षे तिथी ४ लिखितमिदं पुस्तकं कृष्णदत्तेन । शुभं भूयात् ।
2635 / 37282 वर्णरत्नप्रदीपिका
श्रीगणेशाय नमः । अथ अमरेशीशिक्षा प्रारम्भ । हरि ॐ ।
श्रेयोदिशंतु नः कृष्णः कंसमातंगकेसरी । राधाकेलिकलाभिज्ञो गोपीवादकुतूहली ॥१॥
उत्पन्नोस्तु ते वंशे बुद्धिमान्कृत निश्चितः । अमरेश इति ख्यातो भरद्वाजकुलोद्भवः ||२||