SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI (Appendix ) 21 CLOSING : पुस्तकं त्रिपाठीलक्ष्मीरामस्य बडनगराभिधानकृत निवसतः औदिच्य - सहस्रोपनामकस्य तत्पुत्रबालमुकुंदस्य ज्येष्ठभ्रात्राशोभारामाभिधानेन लिखितं शुभग्रहनक्षत्र तिथियुक्तसमये । शुभं भवतु | कल्याणमस्तु | 2605/37250 परिभाषासूत्र व्याख्या श्रीकृष्णाय नमः | गणपतये नमः । प्रणिपत्यमहादेवं गुर्वाचार्यां तथैव च । शद्वानां तत्वबोधार्थं तन्यते बालबोधिका ॥ १ ॥ ग्रंथादौ ग्रंथनिर्विघ्नसमाप्त्यर्थं मंगलमाचरतीति शिष्टाचाररीत्या । प्रथमपद्येनैव । स्वेष्टदेवतानमनरूपं मंगलमाचरन् प्रतिजानीते । प्रणिपत्येति । मया बालबोधिकातन्यते । प्रकाश्यते । न तु क्रियते । अन्यथा स्वकपोलितवचने प्रामाण्याभावात् । तत्र प्रकाशकत्वेन । ग्रंथस्य च करणं संगच्छतामिति । किंकृत्वेति । महादेवं गुरुं श्वप्रणिपत्येति । प्रशब्देन कामवाङ्मनोभिर्नमनं सूचितमिति । न हि प्रयोजनमनुदिश्य मंदोऽपि प्रवर्त्तत इति शब्दानां तत्वबोधार्थमिदं प्रयोजनं चेति । अतः परं स्वग्रंथे प्रतिज्ञां करोति । स्वल्पाक्षरार्थकौशल्यं मृदुवाक्यद्रवद्रसं । गोविंद मिश्रखिनं (लेखन्या) कस्य नाह्लादयेन्मनः ॥ २ ॥ वादिनां प्रातिकूल्याया स्वयुक्तः सानुकूलता । परिभाषाकृताचाय्यैः शब्दव्यकृतिहेतवे ॥ १॥ क्षम्यतां मम चापल्यं वाग्विलासादि संभवं । बागीशोपि न वै वाचां पारमामात्कुतस्त्वहं ॥ २ ॥ निर्मत्सरः सुकृतिनः खलु ये विचित्य करगुरणस्यकरणमध्य वतंसयति । येषां मनो न रमते परवाददोषे ते केचिदेव विरला भुवि संचरंति || छ ||
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy