SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 18 Rajasthan Oriental Research Institute,Jodhpar. (Jodhpur-Collection) अयि मृगवनेचरस्याप्यहो तवैतत्किलाद्भ तं मन्ये । तृणभोजिनोपिनाभी विलसति कस्तूरिकामोदः ॥६॥ अयि हारवल्लि सुभगे सुवृत्तया नायकः सुचिरोयं । अंत: स्थापितमुणया सखि त्वया लोलतां नीतः ॥७॥ CLOSING: क्षारंपयस्त्वदीयं मध्येमकराऽवलिस्तव स्फुरति । जलधेरत्नप्रकरोमुधात्वयष प्रपन्नोपि ॥९७॥ क्षिप्ताकाचघटीयं न संधिमाप्नोति भेदमापन्ना । संयोजिता च कथमपि शिथिलतरं योगमावहति ॥९॥ COLOPHONIC: दीप्यत्सुवर्णरचितं सुमधुरशब्दं सुवृत्तमतिरम्यं । नूपुरमिवशतकमिदं विलासिचेतः प्रमोदाय ॥९९॥ । गगनग्रहगिरिभूमिपरिमितवर्षे (१७९०) च कात्तिके बहुले । रुद्रतिथौ बुधवारे विरचितं मयासीच्छतकमेतत् ॥१०॥ 2515/35171 नीतिशिक्षाष्टकसार्थ OPENING : श्रीकृष्णाय नमः ॥ अथ नीतिशिक्षाष्टकम् ॥ श्लोकः - अभिमति रुषौनिद्रव्यत्वं तथा विषयार्थितामतिविनिमयादाविधं स्वधर्मपरिच्युतिः । इति रसमिता नष्टाः स्युश्चेत्स्वयं मतिदूषकास्तदिह मतिमाल्लोके शुभ्रां महापदबीं व्रजेत् ॥१॥ अर्थ-अभिमान १, शेष २, निद्धनपना ३, केवलविषयीपना ४, प्रज्ञान ५, स्वधर्मत्याग ६ । यह मति के विदूषक हैं। सो दूर हो जाय तो . बुद्धिमान् पाप ही स्वच्छ महापदवी को प्राप्त होय ।
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy