SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI (Appendix) नीतिशृयारशतके वैराग्यशतकावतरणरूपे निर्मायेदानी वैराग्यशतकमेवारभमाणः स्वेष्टदेव सदाशिवं तेजोरूपेण विशेषयन् नमः इति दिगिति अवं श्लोकस्तु नीतिशतके कृतव्याख्योपि तथाप्यस्मिन् प्रकरणे मंगलरूपेण लिखितत्वात् किंचित् व्याख्यायते दिक्कालादिना । अपरिच्छिन्नातएवानंता चिन्मात्रा चैतन्यमात्रं रूपं यस्या तादृशी मूर्तिदेहो यस्य सस्मै नमः इत्यन्वयः कथं भूताय स्वानुभूतिस्वानुभवः स एव मानं ज्ञापकं यस्य तस्मै शान्ताय निरुद्धगाय तेजसे तेजोरूपाय इति ॥१॥ COLOPHONIC : शुभं भूयात् । शुभं भूयास्सदाकृष्णातत्पाद भजतां नृणाम् । • भजनप्लवमारुह्य संसाराब्धि तितीर्षताम् । शाकद्वीपकुलोत्पन्नो हरिलालोराबजनिः। वैराग्यशतकव्याख्यां कृतवान् काशिकापुरि ॥ अकार्षीमेतां खलु यत् प्रयुक्तटीका गंभीरार्थप्रकाशिकां च, स एव कृष्णकृपयाकरोतु प्रचारमस्या इति मे मनीषा ॥ श्रीभर्तृहरिपद्येषु पद्यककं मया कृतं । सदभिप्रायमालोक्य स्वाभिप्रायो निरूपितः । गिरिनववसुचंद्र भोविते वैक्रमाब्दे । शित......"नवम्यों फाल्गुणे भौमवारे, हरिकृतशतकानां व्याख्यया स्वीयवाण्या । वृजिनमपजहार ब्राह्मणोहारीलाला । हारीलाल एव हारीलालः छन्दोनुरोधेन स्वार्थे सत् प्रत्यय । इति श्रीराजषिप्रवरश्रीमद्भर्तृहरिकृतं वैराग्यशतकसुबोधिनीटीकायां भाकद्वीपकुलजहरिलालकृतायां तृतीयं वैराग्यशतकं संपूर्ण। 2458/37444 स्वरव्यंजनशतक OPENING : अस्याः पश्य यवनिकाकोडमुपागत्य वीक्षमाणायाः । बदनं तरंग निपतितविधुबिंबमिव प्रमोदयते ॥५॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy