SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 16 CLOSING: Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur- Collection ) COLOPHONIC : OPENING : अनंतरं पूर्वं सैरंध्यायामे सगंधर्व विवाहसमयेपूर्वं सैरंध्यासाकं कृष्णस्य गार्हस्थ्या (श्य) म भूदित्युक्तं तत्र दृष्टान्वमाह सेव्या सेवितुं योग्याऽतिरमणीया सैरंध्रीयामे संभोगावसरेन्कालं मेघश्यामं कृष्णं प्रतिनेयानेतुं योग्या भूवि (सु) अत्र योग्यपदेनोभयो संयोगे शोभातिशयः सूचितः काकमिवशका संध्या रागाकारमिव पूर्णचन्द्रोदयोपलक्षिता । निशाशकासंध्या रामाकारं प्राप्य यथाशोभातिशयशालिनी भवतितद्वदित्यर्थः ||३६|| गोदावरी ब्रह्मगिरेः सकाशाद् संप्रापिता प्रागुदधि प्रयत्नात् । ना सोपि पुनः प्रतीयमानेतुमद्रिप्रभवेत्किमेतां ॥१॥ एवं विलोमाक्षरकाव्यकर्त्ती भूपां समायासमवेक्ष्य तदज्ञा । ज्ञानं त्विमांचित्रकवित्वसीमां देवज्ञसूर्याभिधसंप्रदिष्टां ||२|| इति श्रीमत्सूर्यदेवज्ञेन विरचितं विलोमाक्षरकाव्यसमाप्तं ॥ १ ॥ 2448/37192 वैराग्यशतक गम्भीरार्थ प्रकाशिका टीका सह दिक्कालाद्यनवछिन्नानंत चिन्मात्रमूर्त्तये । स्वानुभूत्येकमानाय नमः शान्ताय तेजसे || १॥ श्रीगणेशाय नमः ॥ विश्वशं मोक्षदातारं भैरवं भीतिनाशनं । बुद्धिप्रदं दृढिराजं सर्वागंनौमि सादरम् ॥ १॥ लंबोदरमुखं ध्यात्वा नत्वा कृष्णं सदाशिवम् । वैराग्यशतकव्याख्यां यथाप्रज्ञं करोम्यहम् ||२|| दिक्कालाद्यनवछिन्ना मूर्तिर्यस्य महात्मनः । तस्मै कृष्णाय महते तेजोरुपाय वै नमः ॥ ३ ॥ इह खलु सकलवसुधेश शिखामणिराजर्षिप्रवरः श्रीमद्भर्तृहरिर्वैराग्यशतकमेवारभमाणोराजकुलोत्पन्नत्वात् राज्ञो श्रृंगारावप्यपेक्षितावतः प्रथमं
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy