SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI (Appenedix) यक्षश्चके जनकतनयास्नानपुण्योदकेषु, स्निग्धछायातरुषु वसति रामगिर्याश्रमेषु ॥१॥ प्रत्र वस्तूपनिर्देशं मंगलाचरणं उपदिशन्नाह । ग्रन्थस्य अविघ्नपरिसमाप्त्यर्थ मंगलाचरणं कुर्वति । मंदाक्रान्तावृत्तस्येदं लक्षणं । मंदाक्रान्ता जलधिषडगर्मभौनतोताडूतत्चेत् । प्राक्प्रश्रयेण प्रवासविप्रलंभशृंगाराख्योरसोत्रज्ञेयः । कश्चित् अनिदिष्टनामायक्षः पुण्यजनः । ननु कश्चिदिति कि तस्य नामैव किमितिनोक्त। स्वामिद्रोहं प्रकुर्वन्ति ये च विश्वासघातकाः । तेषां नाम न पृहीया (गृहणीयात) ग्रन्थादी च विशेषतः ॥१॥ COLOPHONIC: श्रुत्वा वार्ता जलदकथितां तां धनेशोपि सद्यः । शापस्यांतं सदयहृदयः संविधायास्तकोपः ॥ संयोज्ये तो विगलितशुचौ दंपती हृष्टचित्तौ। भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥१२॥ Post-colophonic : इति श्रीकालिदासकृतो विप्रलंभवर्णने मेघदूताख्यं महाकाव्यं समाप्तं ।। शुभंभूयात् ॥ संवत् १८१९ शाः १६८४ मिती माघ शुक्ल १ भृगी लिखितं मिश्रपरमसुख । 2442/35932 विलोमाक्षरकाव्य OPENING : श्रीगणेशाय नमः। श्रीमन्मंगलमूत्तिमात्तिशमनं नत्वा विदित्वा ततः । शब्दब्रह्ममनोरमं सुगरणकज्ञानाधिराजात्मजः । बाधाभ्ययनैविनेयनिवहोप्याचार्यचर्यामगाद । सोहं सूर्यकतिक्लिम्मरचनं काव्यं करोम्यद्भुतं ॥२॥ छंदः पूर्णमुपक्रमकमविधी साकामता तत्पदेध्वारंभाव्यतिक्रमोप्युभयथेत्येतत्त्रयंदुर्लभ । एवं सत्यपिमन्मतिः कियदपि प्रोगल्भ्यमालंबते । सत्सवं गुणिनः क्षमंतु यदहो यूयं श्रमज्ञा स्वयम् ॥२॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy