SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) प्रथमपरिगतार्थस्तं रघुः सनिवृत्तं । विजयिनमभिनंद्य श्लाध्यजायासमेतं । तदुपहित कुटुंबः शांतमार्गोत्सुकोभूत् । नहि स्रतिकुलधूर्ये सूर्यवंश्या गृहाय ।।७४।। COLOPHONIC : इति श्रीरघुवंशमहाकाव्ये श्रीकालिदासकृतौ नृपसंग्रामवर्णनोनाम सप्तमसर्गः ॥७॥ 2393/36306 नलोदयकाव्यसटीक OPENING : श्रीगणेशांबिकाभ्यां नमः । श्रीगोपालाय नमः । प्रणम्य परमानंदं यदुनंदनमादितः । . नलोदयीमयाटीका यथामति वितन्यते ॥१॥ बुध्वाबुधान् यमकसागरपारकामान् श्रीशंकरैकशरणः करुणाईचेता। टीका स्पोतसूदृशां हि नलोदयस्य प्रशप्रियांमलघु रामऋषीक बद्धव्याससरित्पतिगुणगणानध्यकरत्नाकरः । प्रख्यातोजनकोस्ति यस्य शिरसि काव्यज्ञमौलिद्युतिः । श्रीमद्रामऋषिमहामरिणरभूत् श्रीगोमतीसंभवो । येनंषा क्रियते नलोदयग्रहाज्ञानाधकारक्षितिः ॥३॥ CLOSING: अरिसंहतिरस्य बनेषु शुचां पदमापदमापदमा सुखदं च । यथैव जनापहरि पतमापतमापतमापतमा ॥४६॥ नलेनपूर्यतापतापताचिरा.................. 2422/35490 मेघदूतसटीक सिद्धि ॥ श्रीगणेशाय नमः ॥ काव्येस्मिन् सर्वत्र मंदाक्रान्तावृत्तं ।। कश्चित्कांताविरहगुरुणा स्वाधिकारप्रमत्तः , शापेनास्तंगमितमहिमावर्षभोग्येनभर्तः ।
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy