SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Mamascripts, Pt. XVI (Appendix) 13 वसूनि विद्यते स्यातां वसुमतीधनधान्ये पूर्णां पृथिवीं पाकल्यं प्राब्रह्मदिवसं प्रापालयेः आजलधिवलयं शिष्याः। पूरीप्राप्यायने। शमउपशमने । चिति स्मृत्या पाररक्षणे । एभ्यो णिजंतेभ्यो यथायथं हेतुमत्स्वार्थ जितेभ्यः प्रार्थनायां लिङ...... 2352/34180 रघुवंशसटीक OPENING : श्रीइष्टदेवप्रसन्नोस्तु । चागर्थाधिवसंपृक्तो वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्बतीपरमेश्वरौ ॥१॥ क्व सूर्यप्रभवो वंशः क्वचाल्पविषयामतिः । तीतिर्षु : दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥ मंगलार्थ स्वकीयमिष्टदेवनमस्कारं करोति कविः ॥ वागर्थाविति । अहं कालिदासः कविः पार्वतीपरमेश्वरौ वंदे इत्यन्वयः ॥ पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ तौ पा० पर्वतस्यापत्यंस्त्री पार्वती तौ वंदे नमस्करोमि । कि विशिष्टौ पार्वतीपरमेश्वरी जगतो विश्वस्यसर्गस्थितिप्रलयात्मकस्य पितरौ माता च पिता च पितरौ द्वंद्वे प्रादिपदलोपेन पुनः कि० विशिष्टी पार्वती० संपृक्तौ संपृक्ताव सपृक्तश्च संपृको तौ संमिलितौ कवि वागर्थी इव वाक् च अर्थश्च वागौँ तो यथा भाषाऽर्थयुक्त व भवेत् तथा मिलितौस्तं अर्द्धनारीश्वररूपेणावस्थानात् कस्यै वागर्थ प्रतिपत्तये वाक् च अर्थश्च वागौँ तयोःप्रतिप्रत्तिः प्राप्ति तस्य वागर्थप्रतिपत्तये ॥१॥ अथ कवि स्वाहंकारत्वदोषं निराचिकीर्षु स्वमार्दवमुणं प्रचिकटिषुराह ।। क्व सूर्यः इति । वंशः क्व च इति स्वः क्वशब्दो महदंतरं सूचयतः किं विशिष्टोवंशः सूर्यप्रभवः । CLOSING: इति शिरसि स वामं पादमाधाय राज्ञामूदवहदनवद्यां तामवद्यादयेतः । रथतुरगरजोभिस्तस्यरुक्षालकायाः । समर विजयलक्ष्मीः सैवमूर्ता बभूव ।।७३।।
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy